________________ [ श्रीमदागमसुधासिन्धुः षष्ठो विभागः लहुय-फासपरिणयावि सीत-फासपरिणतावि उसिण-फासपरिणयावि गिद्धफासपरिणयावि लुक्ख-फासपरिणयावि, सराठाणयो परिमण्डल-सराठाणपरिणतावि वट्ट-सराठाणपरिणयावि तंस-सराठाणपरिणयावि चउरंस-सराठाणपरिणयावि पायय-सराठाणपरिणयावि 20, 17 / जे रसयो अम्बिल-रसपरिणया ते वराणो काल-वराणपरिणयावि नील-वराणपरिणयावि लोहियवरणपरिणयावि हालिद वराणपरिणयावि सुकिल्ल-वराणपरिणयावि, गन्धयो सुब्भि-गन्धपरिणयावि दुब्भि-गन्धपरिणयावि, फासो कक्खड-फासपरिणयावि मउय-फासपरिणयावि गुरुय-फासपरिणयावि, लहुय-फासपरिणयावि सीत-फासपरिणयावि उसिण-फासपरिणयावि निद्ध-फासपरिणयावि लुक्ख-फासपरिणयावि, सराठाणयो परिमण्डल-सराठाणपरिणयावि वट्ट. सराठाणपरिणयावि तंस-सराठाणपरिणयावि चउरंस-सराठाणपरिणयावि श्रायय-सराठाणपरिणयावि 20, 18 / जे रसश्रो महुर-रसपरिणया ते वराणयो काल-वराणपरिणयावि नील-वराणपरिणयावि लोहिय-वराणपरिणयावि हालिद-वराणपरिणयावि सुकिल्ल-वराणपरिणयावि, गन्धयो सुब्भि गन्धपरिणयावि दुब्भि-गन्धपरिणयावि, फासयो कक्खड-फासपरिणयावि मउय-फासपरिणयावि गुरुय-फासपरिणतावि लहुय-फासपरिणतावि सीतफासपरिणयावि उसिण-फासपरिणयावि निद्ध-फासपरिणयावि लुक्ख-फासपरिणतावि, सराठाणयो परिमण्डल-सराठाणपरिणतावि वट्ट-सराठागापरिणतावि तंस-सराठाणपरिणतावि चउरंस-सण्ठाणपरिणतावि पायय-सराठाणपरिणयावि 20, 100, 3, 11 / जे फासतो कक्खड फासपरिणता ते वराणो काल-वराणपरिणयावि नील-वराणपरिणतावि लोहिय-वराणपरिणयावि हालिइ-बराणपरिणतावि सुकिल्ल-वराणपरिणतावि, गन्धयो सुब्भि-गन्धपरिणयावि दुन्भि-गन्धपरिणतावि, रसयो तित्त-रसपरिणतावि कडुय-रसपरिणतावि कसाय-रसपरिणतावि अम्बिल-रसपरिणतावि