SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [ 79 श्रीराजप्रश्नीय-सूत्रम् / स्सीहि, अन्नेहिं बहूहि सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिबुडे महया अहय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घणमुइंग-पडप्पवादियरवेणं दिव्वाई भोगभोगाइं भुञ्जमाणे विहरति, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं योहिणा याभोएमाणे श्राभोएमाणे पासति 3 // सू० 11 // तत्थ समणं भगवं महावीरं जंबूद्दीवे भारहे वासे ग्रामलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं तवसा अप्पाणं भावमाणं पासंति, पासित्ता हट्टतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए विकसिय-वरकमलणयणे पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंत-रइयवच्छे पालंब पलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवल सुरवरे सीहासणाश्रो अभुटेइ अभुट्टित्ता पायपीढायो पचोरहति पचोरुहित्ता पाउयाश्रो श्रोमुयइ अोमुयइत्ता एगसाडियं उत्तरासंगं करेति करिना तित्थयराभिमुहे सत्तटुपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणु अंचइ दाहिणं जाणु धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निमेइ निमित्ता ईसिं पच्चुन्नमइ पच्चुनमित्ता कडय-तुडियथं भियभुयायो साहरइ माहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी॥ सू० 12 // नमोऽत्यु णं अरिहंताणं भगवंताणं श्रादिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुराडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिश्राणं लोगपईवाणं लोगपजो. यगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं अप्पडिहय-वरनापदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिराणाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सम्वन्नूणं सव्वदरिसीणं सिवं अयलं अख्यं श्रणंतं अक्खयं अव्वाबाहं अपुणरावत्तियं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy