________________ 78 ] | श्रीमदागमसुधासिन्धुः / पञ्चमो विभाग छत्तादीए तित्थयराइसेसे पासंति पासित्ता जाण-वाहणाई ठवेंति उवित्ता जाण-वाहणेहिंतो पचोरहंति पच्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो अायाहिणपयाहिणं करेंति करित्ता वंदंति णमंसंति वंदित्ता गमस्सित्ता, णचासराणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पञ्जलिउडा पज्जुवासंति 1 / [तए णं से सेए राया नयणमालासहस्सेहिं पेच्छिजमाणे पेच्छिजमाणे जाव सा णं धारिणी देवी जेणेव समणे भगवं महावीरे तेणेष उवागच्छति उवागच्छित्ता जाव समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणपयाहिणं करेंति वंदति णमंसंति सेयरायं पुरायो कटु जाव विणएणं पञ्जलिकडायो प्रज्जुवासंति 2 / तए णं समणे भगवं महावीरे सेअस्स रगणो धारिणीए देवीए तीसे य महइमहालियाए परिसाए जाव धम्म परिकहेइ 3 / तए णं सा महइमहालिया मणूसपरिसा समणस्स भगवयो महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्टतुट्ठ जाव हियया जाव समणं भगवं महावीरं वंदित्ता एवं वयासी-सुक्खाए ते भंते ! निग्गंथे पावयणे जाव णस्थि णं अराणे केइ समणे वा माहणे वा जे एरिसं धम्मं श्राइविखत्तए किमङ्ग पुण एत्तो उत्तरतरं ? एवं वदित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया 4 / तए णं से सेए राया सा धारिणी देवी समणस्स भगवयो महावीरस्स अंतिए धम्म सोचा णिसम्म हट्टतुट्ट जाव हियया उट्ठाए उ8ति उद्वित्ता सुयक्खाए णं भंते ! निग्गंथे पावयणे एवं वदित्ता जामेव दिसि पाउन्भूयायो तामेव दिसिं पडिगयाओ] // सू० 10 // . ते काले णं ते णं समए णं सूरियाभे णामं देवे सोहम्मे कप्पे सूरियामे विमाणे सभाए सुहम्माए सूरियामंसि सिहासणंसि चउहिं सामाणियसाहस्सीहिं, चउहिं अग्गमहिसीहि सपरिवाराहि, तिहिं परिसाहिं, सत्तहिं अणिएहि, सत्तहिं अणियाहिवईहिं, सोलसहिं थायरक्खदेव-साह.