SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 76 ] [ श्रीमदागमसुधासिन्धुः पश्चमो विभाग सोणंद-मुसल-दप्पण-णिगरिय वरकणग-च्छरु-सरिस-वर-वइरवलियमज्झे पमुझ्य-वर-तुरग-सीहवर-वट्टियकडी वरतुरग-सुजाय-गुज्झदेसे पाइराणहउ व्व णिरुवलेवे वरवारण-तुल्ल-विक्कम-विलसियगई गय-ससण-सुजायसन्निभोरू समुग्ग-निमग्ग-गूढजाणू एणी-कुरुविंदावन-वट्टाणुपुव्वजंघे संठिय-सुसिलिट्ठगूढगुप्फे सुप्पइट्ठियकुम्मचारचलणे अणुपुव्वसुसंहयंगुलीए उराणय-तणुतंबणिदणक्खे रनुप्पलपत्त-मउय-सुकुमालकोमलतले नगनगर-मगर-सागरचक्कंकवरंगमंगलंकियचलणे विसिट्ठरूवे हुयवह-निद्भूम-जलिय-तडितडिय-तरुणरविकिरणसरिसतेए अट्ठसहस्स-वरपुरिस-लक्खणधरे // सू० 8 // अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगय-पेम-राग-दोसमोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइट्ठावए समणगणवई समणग-विंदपरिघट्टए चउत्तीस-बुद्धवयणाइसेससंपत्ते पणतीस-सच्चवयणातिसेससंपत्ते श्रागासगएणं चक्केणं अागासगएणं छत्तेणं अागासियाहिं चामराहिं श्रागासफालिहमएणं सपायपीढेणं सीहासणेणं पुरतो धम्मज्झएणं पगढिन्जमाणेणं चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अजियासाहस्सीहिं सद्धि संपरितुडे पुव्वाणुपुदि चरमाणे गामाणुगाम दुइजमाणे सुहंसुहेणं विहरमाणे जेणेव श्रामलकप्पा नयरी जेणेव वणसंडे जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ उवागच्छित्ता ग्रहापडिरूवं उग्गहं उग्गिराहइ उग्गिरिहत्ता असोगवरपायवस्स अहे पुढविसिलापट्टगंसि पुरस्थाभिमुहे संपलिअंनिसन्ने संजमेणं तवसा अप्पाणं भावमाणे विहरति] // सू० 1 // परिसा निग्गया जाव राया पज्जुवासइ [तए णं ग्रामलकप्पानयरीए सिंघाडग-तिय-चउक-चच्चर-चउम्मुह-महापहेसु बहुजणो अराणमराणं एवं श्राइक्खइ एवं भासेइ एवं पराणवेइ एवं परुवेइ-एवं खलु देवाणुप्पिया / समणे भगवं महावीरे जाव अागासगएणं छत्तेणं जाव संजमेणं तवसा अप्पाणं भावमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy