SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री श्रीपपातिक-सूत्रम् ] [ 47 नहि तेसिं ठिती, सेसं तं चेव, णवरं पलिग्रोवमं वाससयसहस्समब्भहियं ठिती 11, 11 / से जे इमे जाव सन्निवेसेसु परिवायगा भवंति, तंजहासंखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया कुडिव्वया कराहपरिबायगा, तत्थ खलु इमे अट्ट माहणपरिवायगा भवंति, तंजहा-कराहे अ करकंडे य, अंबडे य परासरे। कराहे दीवायणे रेव, देवगुत्ते अणारए॥१॥ तत्थ खलु इमे अट्ठ खत्तियपरिवायया भवंति, तंजहा-सीलई ससिहारे(य), णग्गई भग्गई तित्र / विदेहे रायाराया रायारामे बलेति श्र॥ 1 // ते णं परिवायगा रिउव्वेद-जजुब्वेद-सामवेय-अहव्वणवेय इतिहासपंचमाणं णिग्घंटुट्ठाणं संगोवंगाणं सरहस्साणं चउराहं वेयाणं सारगा पारगा धारगा (वारगा) सडंगवी सहितंतविसारया संखाणे सिवखाकप्पे वागरणे छंदे गिरुत्ते जोतिसामयणे अराणेसु य बहुसु बंभराणएसु श्र सत्थेसु (परिव्यायएसु य नएसु) सुपरिणिट्ठिया यावि हुत्था 20 / ते णं परिव्वायगा दाणधम्मं च सोअधम्मं च तित्थाभिसेयं च श्राघवेमाणा पराणवेमाणा परूवेमाणा विहरंति, जराणं अम्हे किंचि असुई भवति तराणं उदएण य मट्टिाए अ पक्खालिग्रं सुई भवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसेजलपूअप्पाणो अविग्घेण सग्गं गमिस्सामो, तेसि णं परिवायगाणं गो कप्पइ अगडं वा तलायं वा णाई वा वाविं वा पुक्खरिणीं वा दीहियं वा गुजालियं वा सरं वा(सरसिं वा) सागरं वा योगाहित्तए, णरणत्थ यद्धाणगमणेणं, णो कप्पइ सगडं वा जाव संदमाणियं वा दूरहित्ता णं गच्छित्तए, तेसि णं परिव्वायगाणं णो कप्पइ यासं वा हत्थि वा उट्ट वा गोणिं वा महिसं वा खरं वा दुरुहिता णं गमित्तए, (णणत्थ बलाभियोगेणं) तेसि णं परिव्वायगाणं णो कप्पइ नडपेच्छा इ वा जार मागहपेच्छा इ वा पिच्छित्तए, तेसि परिव्वायगाणं णो कप्पइ हरियाणं लेसणया वा घट्टणया वा थंभण या वा लूसणया वा
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy