SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीऔपपातिक-सूत्रम् ] [ 36 तंजहा-सच्चित्ताणं दवाणं विसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए विणोणताए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो पायाहिणं पयाहिणं करेंति 2 वंदति णमंसंति वंदित्ता णमंसित्ता कूणियरायं पुरथो कटु ठिझ्याश्रो चेव मपरिवारायो अभिमुहायो विणएणं पंजलिउडायो पज्जुवासंति // सू. 33 // तए णं समणे भगवं महावीरे कूणिस्स रराणो भभसारपुत्तस्स सुभदाप्पमुहाणं देवीणं तीसे श्र महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जडपरिसाए देवपरिसाए अणेगसयाए श्रणेगसयवंदाए अणेगसयवंदपरिवाराए पोहचले अइबले महब्बले अपरिमिश्र-बल-वीरिय-तेयमाहप्पकंतिजुत्ते सारय-नवत्थणिय-महुर-गंभीर-कोंच-णिग्योमद्दुभिस्सरे उरे वित्थडाए कठेऽवट्टियाए सिरे समाइराणाए अगरलाए अमम्मणाए (फुडविसयमहुर-गंभीर-गाहियाए) सव्वक्खरसरिणवाइयाए पुराणरत्ताए सव्वभासाणुगामिणीए सरस्प्लइए जोयगणीहारिणा सरेणं श्रद्धमागहाए भासार भासति अरिहा धम्म परिकहेइ 1 / तेसिं सव्वेसि प्रारियमणारियाणं अगिलाए धम्ममाइक्खइ, सावि य णं अद्धमागहा भासा तेसिं सव्वेसि श्रारियमणारियाणं श्रप्पणो सभासाए परिणामेणं परिणमइ, तंजहा-यत्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुराणे पावे यासवे संवरे वेयणा णिजरा अरिहंता चकवट्टी बलदेवा वासुदेवा नरका णेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीयो माया पिया रिसो देवा देवलोपा सिद्धी सिद्धा परिणिवाणं परिणिव्वुया अत्थि पाणाइवाए मुसावाए अदिराणादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे जाव मिच्छादसण सल्ले 2 / अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिराणादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अस्थिभावं अस्थित्ति वयति, सव्वं णत्थिभावं णस्थित्ति वयति, सुचिराणा कम्मा सुचिराण फला
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy