________________ श्रीजीवाजीवाभिगम-सूत्रम् :: अधिकारः 2 नवमी प्रतिपत्तिः ] [ 437 पढमसमयतिरिक्खजोणिया णं भंते ! पढमसमयतिरिक्खजोणिएत्ति कालो केवचिरं होइ ?, गोयमा ! एक्कं समयं 4 / अपढमसमयतिरिक्खजोणिया णं भंते ! अपढमसमयतिरिक्खजोणिएत्ति कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं खुड्डागं भवग्गहणं समऊणं उक्कोसेणं वणस्सइकालो 5 / पढमसमयमणूसे णं भंते ! पढमसमयमणूसेत्ति कालो केवचिरं होइ ?, गोयमा ! एक्क समयं 6 / अपढमसमयमणूसे णं भंते ! अपढमसमयमणूसेत्ति कालश्रो केचिरं होइ ?, गोयमा ! जहराणेणं खुड्डागं भवग्गहणं समऊणं उक्कोसेणं तिरिण पलियोवमाइं पुवकोडिपुहुत्तमभहियाई, देवे जहा ोरइए 7 / पढमसमयसिद्धे णं भंते ! पढमसमयसिद्धेत्ति कालो केवचिरं होइ ?, गोयमा ! एक्कं समयं 8 / अपढमसमयसिद्धे णं भंते ! अपढमसमयसिद्धेत्ति कालश्रो केवचिरं होइ ?, गोयमा ! सादीए अपजवसिए 1 / पढमसमयणेरइएणं भंते ! अंतरं कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं दस वाससहस्साई यंतोमुहुत्तमभहियाई उक्कोसेणं वणरसइकालो 10 / अपढमसमय. णेरझ्यस्स भंते ! अंतरं कालयो केवचिरं होइ ?, गोयमा ! जहरणेणं अंतोमुहुनं उक्कोसेणं वणस्सइकालो 11 / पढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं दो खुड्डागभवग्गहणाई समऊणाई उक्कोसेणं वणस्सइकालो 12 / अपढमसमय-तिरिक्खजोणियस्स णं भंते ! अंतरं कालो केवचिरं होइ ?, गोयमा ! जहराणेणं खुड्डागभवग्गहणं समयाहियं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं 13 / पढमसमयमणूसस्स णं भंते ! अंतरं कालश्रो केवचिरं होइ ?, गोयमा ! जहराणेणं दो खुड्डागभवग्गहणाई समऊणाई उक्कोसेणं वणस्सइकालो 14 / अपढमसमयमणूसस्स णं भंते ! अंतरं कालश्रो केवचिरं होइ ?, गोयमा ! जहगणेणं खुड्डागं भवग्गहणं समयाहियं उकोसेणं वणस्सइकालो, देवस्स णं अंतरं जहा णेरइयस्स 15 / पढमसमयसिद्धस्स णं भंते ! अंतरं कालो