________________ 432 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः असंखिजगुणा तिरिक्खजोणिणीयो असंखिजगुणायो देवा संखिजगुणा देवीथो संखेनगुणायो सिद्धा अणंतगुणा तिरिक्खजोणिया अनंतगुणा 13 / सेतं अट्ठविहा सव्वजीवा // सू० 268 / / __ // इत्ति सप्तमी प्रतिपत्तिः // 2-7 // // अथ नवविधाख्या अष्टमी प्रतिपत्तिः // तत्थ णं जे ते एवमाहंसु णवविधा सव्वजीवा पराणत्ता ते णं एवमाहंसु, तंजहा-एगिदिया बेंदिया तेंदिया चउरिंदिया णेरइया पंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा 1 / एगिदिए णं भंते ! एगिदियत्ति कालो केवविरं होइ ?, गोयमा! जहराणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो 2 | दिए गां भंते ! दिएत्ति कालयो केवचिरं होइ ?, गोयमा ! जहराणेगां अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, एवं तेइंदिएवि, चरिदिएवि 3 / णेरइया णं भंते ! णेरइएत्ति कालयो केवचिरं होइ ?, गोयमा ! 2 जहराणेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई 4 / पंचेंदियतिरिक्खजोणिए णं भंते ! पंचेंदियतिरिक्खजोणिएत्ति कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उकोसेणं तिरिण पलियोवमाई पुवकोडिपुहुत्तमभहियाई 5 / एवं मणूसेवि, देवा जहा णेरइया 6 / सिद्धे णं भंते ! सिद्धेत्ति कालयो केवचिरं होइ ?, गोयमा ! सादीए अपज्जवसिए 1 / एगिदियस्स णं भंते ! अंतरं कालयो केवचिरं होति ?, गोयमा ! जहराणेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमब्भहियाई 8 | बेंदियस्स णं भंते ! अंतरं कालश्रो केचिरं होति ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो 1 / एवं तेंदियस्सवि चउरिंदियस्सवि णेरइयस्मवि पंचेंदियतिरिवखजोणियस्सवि मणूसस्सवि देवस्सवि सव्वेसिमेवं अंतरं भाणियव्वं 10 / सिद्धस्स णं भंते !