________________ [ श्रीमदागमसुधासिन्धुः :: पश्चमो विभागः पीवरोरु-वट्टिय-सुसंठितकडीणां योलंव-पलंब लक्खण–पमाण-जुत्त-पसत्थरमणिज-बालगंडाणं समखुरवालधाणीणं समलिहित-तिक्खग्गसिंगाणं तणु-सुहुम-सुजात-णिद्ध-लोमच्छविधराणं उवचित-मंसल-विसाल-पडिपुराणखुद्द पमुहपुडराणं खंध-पएस-सुदराणं वेरुलिय-भिसंत-कडक्ख-सुणिरि. क्खणाणां जुत्त-प्पमाण-प्पधाण-लक्खण-पसत्थ-रमणिज-गग्गरगलसोभिताणां घग्घरग-सुबद्ध-कराठपरिमंडियाणं नाणामणि-कणगरयण-घराटवेयच्छग-सुकयरतियमालियाणं वरघंटागल-गलिय-सोभंत-सस्सिरीयाणं पउमुष्पल-भसलसुरभि-मालाविभूसिताणं वइरखुराणं विविधविखुराणं फालियामयदंताणां तबणिजजीहाणां तवणिजतालुयागां तवणिज-जोत्तग-सुजोत्तियाणं कामकमाणं पीतिकमाणं मणोगमाणां मणोरमाणं मणोहरागां अमितगतीगां श्रमियबलवीरियपुरिसयारपरकमागां महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरता अंबरं दिसायो य सोभयंता चत्तारि देवसाह. स्सीयो वसभरूवधारिणं देवाणां पञ्चथिमिल्लं बाहं परिवहति 3 / चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जचाणंतर-मल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचित-सुबद्ध-लक्खणुराणताचंकमि(चंचुचि)य-ललिय-पुलिय-चलचवल-चंचलगतीणं लंघण-वग्गण-धावण-धोरणतिवइजइणसिक्खितगईणं सराणतपासाणं ललंत लामगलाय-वरभूसणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितमायित-पीणरइयपासाणं झस-विहग-सुजात-कुच्छीणं पीणपीवर-वट्टित-सुसंठितकडीणं अोलंब पलंब. लक्खण-पमाणजुत्त पसत्थ-रमणिजवालगंडाणं तणुसुहुम सुजाय-णिद्धलोमच्छविधराणं मिउविसय-पसत्थ सुहुम-लवखण विकिराण-केसरवालिधराणं ललिय-सविलासगति-ललंतथासग-ललाडवरभूमणाणं मुहमंडगोचूल-चमरथासग-परिमंडियकडीणं तवणिजखुराणं तव विजजीहाणं तवणिजतालुयाणं तवणिज-जोत्तग-सुजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मणोर