________________ श्रीजीवाजीवाभिगम-सूत्रम् / अ० 1 तृतीया प्रतिपत्तिः ] [ 85 सेयाणं सुभगाणं सुप्पभाणं संखतल-विमल-निम्मल-दधिषण-गोखीर-फेणरययणियरप्पगासाणं वइरामय-कु भजुयल-सुट्टित पीवर-वर-वइर-सोंड-वट्टियदित्तसुरत्त-पउमप्पकासाणं अब्भुराणयगुणा(मुहा)णं तवणिज-विसाल चंचल-चलंत-चवल-कराणविमलुजलाणं मधुवराण-भिसंत-णिद्ध-पिंगलपत्तल-तिवराण-मणिरयणलोयणाणं अब्भुग्गत-मउल-मल्लियाणं धवलसरिससंठित-णिवण-दढकसिण-फालियामय-सुजाय-दंतमुसलोवसोभिताणं कंचणकोसीपविट्ठ-दंतग्ग-विमल-मणिरयण-रुइर-पेरंत-चित्तरूवगविरायिताणं तवणिजविसाल-तिलग-पमुहपरिमंडिताणं णाणामणिरयण-मुद्धगेवेज-बद्धगलयवरभूसणाणं वेरुलिय-विचित्त-दंडणिम्मल-वइरामय-तिक्ख-लट्ठ-अंकुसकुंभजुयलंतरोदियाणं तवणिज-सुबद्ध-कच्छ-दप्पियबलुद्धराणं जंबूणय-विमल घण-मंडल-वइरामय-लालाललिय-ताल-णाणामणिरयण-घराट-पासग-रयतामयरज्जूबद्ध लंबित-घंटाजुयल-महुर-सरमणहराणं अल्लीण-पमाण-जुत्त-वट्टिय-सुजातलक्खण-पसत्थ--तबणिज्ज-वालगत्तपरिपुच्छणाणं उयविय-पडिपुराण-कुम्मचलणलहुविकमाणं अंकामयक्खाणं तवणिज-तालुयाणं तवणिज-जीहागणं तवणिज-जोत्तग-सुजोतियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबल-वीरिय पुरिसकार-परकमाणं महया गंभीरगुलगुलाइ-यरवेणं महुरेणं मणहरेणं-पुरेन्ता अंबरं दिसायो य सोभयंता चत्तारि देवसाहस्सीयो गयख्वधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति 2 / चंदविमाणस्स णं पञ्चत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चंकमिय-ललियपुलित-चलवल-ककुद-सालीणं सराणयपासाणं संगयपासाणं सुजायपासाणं मियमाइत-पीणरइत-पासाणं झस-विहग-सुजातकुच्छीणं पसंस्थ-णिद्ध-मधुगुलित-भिसंत-पिंगलक्खाणं विसाल-पीवरोरु-पडिपुराण-विपुलखंधागां वट्टपडिपुराण-विपुल-कबोलकलिताणं घणणिचिंत-सुबद्ध-लक्खणुराणतईसियाणय-वसभोट्ठाणां चंकमित-ललित-पुलिय-चकवाल-चवल-गवितगती 49