________________ श्रीजीवीजीवाभिगम-सूत्रम् / अ० 1 तृतीया प्रतिपत्तिः / [ 365 विज्जुकारे बायरे थणियसबे तावं च णं अस्सि लोगे वुच्चति, जावं च णं बहवे अोराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं असि लोए, जावं च णं बायरे तेउकाए तावं च णं अस्सि लोए, जावं च णं श्रागराति वा नदीउ(खणी)इ वा णिहीति वा तावं च णं अस्सिलोगित्ति पवुञ्चति, जावं च णं अगडाति वा णदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अमिलोगेति पवुञ्चति 6 / जावं च णं चंदिम-सूरियगह-णक्खत्त-तारारूवाणं अभिगमण-निग्गमण-बुड्डिणिवुड्डि-श्रणवट्टियसंठाणसंठिती बाघविजति तावं च णं अस्सि लोएत्ति पवुञ्चति ॥सू० 178 // अंतो णं भंते ! मणुस्सखेत्तस्स जे चंदिम-सूरिय-गहगण-णखत्ततारारूवा ते णं भदंत ! देवा कि उड्डोववणगा कप्पोववरणगा विमाणोववरणगा चारोववरणगा चारद्वितीया गतिरतिया गतिसमावराणगा ?, गोयमा ! ते णं देवा णो अड्डोववरणगा णो कप्पोववरणगा विमाणोववरणगा चारोववरणगा नो चारद्वितीया गतिरतिया गतिसमावराणगा उडमुह-कलंबुध-पुप्फ-संठाणसंठितेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउब्वियाहिं परिसाहिं महयाहय-नट्ट-गीत-वादिततंतीतल-ताल--तुडिय-घणा--मुइंग-पडुप्पवादितरवेणं दिव्वाई भोगभोगाई भुजमाणा महया उकिट्टि-सीहणाय-बोल- कलकलसद्दे ण विपुलाई भोगभोगाइं भुजमाण अच्छयपव्वयरायं पदाहिणावत्तमंडलयारं मेलं अणुपरियडंति 1 / तेसि णं भंते ! देवाणं इंदे चवति से कहमिदाणिं पकरेंति ?, गोयमा ! ताहे चत्तारि पंच सामाणिया तं ठाणं उपसंपजित्ताणं विहरंति जाव तत्थ अन्ने इंदे उववराणे भवति 2 / इंदट्ठाणे णं भंते ! केवतियं कालं विरहिते उववातेणं ?, गोयमा! जहराणेणं एक्कं समयं