SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 364 ) [ श्रीमदगमसुधासिन्धुः / पञ्चमो विमागा संखित्ते उप्पिं तणुए अंतो सरहे मज्झे उदग्गे चाहिं दरिसणिज्जे ईसिं सगिणसरणे सीहणिसाई अवद्ध-जवरासि-संठाणसंठिते सव्वजंबूणयामए अच्छे सरहे जार पडिरूवे, उभयोपासिं दोहिं पउमवरवेदियाहिं दोहिं य वणसंडेहिं सवतो समंता संपरिखित्ते वराणो दोराहवि 2 / से केण?णं भंते ! एवं वुचति-माणुसुत्तरे पवते 2?, गोयमा ! माणुसुत्तरस्स णं पवतस्स अंतो मणुया उप्पिं सुवराणा बाहिं देवा अदुत्तरं च णं गोयमा ! माणुसुत्तरपव्वतं मणुयाण कयाइ वितिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा णरणत्थ चारणेहिं वा विजाहरेहिं वा देवकम्मुणा वावि, से तेण?णं, गोयमा ! एवं वुच्चति माणुसुत्तरे पव्वते 2, अदुत्तरं च णं जाव णिच्चेत्ति 3 / जावं च णं माणुसुत्तरे पवते तावं च णं अस्सिलोए त्ति पवुञ्चति, जावं च णं वासातिं वा वासधरातिं वा तावं च णं अस्सि लोएत्ति पवुचति, जावं च णं गेहाइ वा गेहावयणाति वा तावं च णं अस्सि लोएत्ति पवुञ्चत्ति, जावं च णं गामाति वा जाव रायहाणीति वा तावं च णं अस्सिलोएत्ति पचत्ति, जावं च णं अरहंता चक्कट्टि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीयो सावया सावियाथो मणुया पगतिभद्दगा विणीता तावं च णं अस्सि लोएत्ति पवुञ्चति, जावं च णं समयाति वा श्रावलियाति वा प्राणापाणूइति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसाति वा अहोरत्ताति वा पवखाति वा मासाति वा उति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससह. स्साति वा वाससयसहस्साइ वा पुव्वंगाति वा पुव्वाति वा तुडियंगाति वा 4 / एवं पुव्वे तुडिए अडडे अववे हुहुए उप्पले पउमे णलिणे अच्छिणिउरे श्रउते णउते मरते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलियाति वा पलिश्रोवमेति वा सागरोवमेति वा उवसप्पिणीति वा श्रोसप्पिणीति का तावं च णं अस्सि लोगे वुच्चति 5 / जावं च णं बादरे
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy