SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 340 / / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः जोयं जोयंसु वा जोयंति वा जोएस्संति वा ? कति महग्गहा चार चरिंसु वा चरिंति वा चरिस्संति वा ? केवतितायो तारागणकोडाकोडीयो सोहंसु वा सोहंति वा सोहेस्संति वा ? गोयमा ! जंबूद्दीवे णं दीवे दो चंदा पभासिंसु वा 3 दो सूरिया तर्विसु वा 3 छप्पन्न नक्खत्ता जोगं जोएंसु वा 3 .छावत्तरं गहसतं वारं चरिंसु वा ३-एगं च सतसहस्सं तेत्तीसं खलु भवे सहस्साई। णव य सया पन्नासा तारागणकोडिकोडीणं // 1 // सोभिंसु वा सोभंति वा सोभिस्संति वा / सू० 153 // जंबदीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागार-संठाणसंठिते सव्वतो समंता संपरिविखत्ताणं चिट्ठति 1 / * लवणे णं भंते ! समुद्दे किं समकवालसंठिते विसमचकवालसंठिते ?, गोयमा ! समचक्वालसंठिए नो विसम-चकवालसंठिए 2 / लवणे णं भंते ! समुद्दे केवतियं चकवालविक्वंभेणं ? केवतियं परिक्खेवेणं पराणत्ते ?, गोयमा ! लवणे गां समुद्दे दो जायणसतसहस्साई चकवालविक्खंभेणं पन्नरसजोयणसयसहस्साइं एगासीइसहस्साहं सयमेगोण-चत्तालीसे किंचिविसेसाहिए - लवणोदधिणो चकवालपरिक्खेवेणं 3 / से णं एकाए. पउमवरवेदियाए एगेण य वणसंडेणं सवतो समंता संपरिक्खित्ते चिट्ठइ, दोराहवि वरणश्रो 4 / सा णं परमवरवेदिया श्रद्धजोयणं उड्डे उच्चत्तेग पंचधा-सयविक्खंभेणं लवणसमुद्द-समियपरिक्खेवेणं, सेसं तहेब 5 / से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ 6 / लवणस्स णं भंते ! समुदस्स कति दारा पराणत्ता ?, गोयमा ! चत्तारि दारा परांणत्ता, तंजहा-विजये वेजयंते जयंते अपराजिते, 7 / कहि णं भंते ! लवणसमुदस्स विजए णामं दारे पराणते ?, गोयमा ! लवणसमुदस्स पुरथिमपेरंते धायइखंडस्स दीवस्स पुरथिमद्धस्स पञ्चत्थिमेणं सीबोदाए महानदीए उप्पिं एत्थ णं लवणस्स समुदस्स विजए णामं दारे पराणत्ते, घट्ट जोयणाई उ8 उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसंरिसमेयंपि)
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy