________________ श्रीजीवाजीवाभिगम-सूत्रम् :: अ० 1 तृतीया प्रतिपत्तिः ] / 336 पञ्चत्थिमेणं भवणस्स उत्तरेणं उत्तरपञ्चत्थिमस्म पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं कूडे पराणत्ते तं चंव पमाणं सिद्धायतणं च 23 / जंबूए उत्तरस्स भवणस्स पञ्चस्थिमेणं उत्तरपञ्चत्थिमस्स पासायवडेंसगस्स पुरथिमेणं एस्थ णं एगे कूडे पगणत्ते, तं चेव, जंबूए उत्तरभवणास्स पुरथिमेणं उत्तरपुरथिमिलस्स पासायवडेंसगस्स पञ्चत्थिमेणं एत्थ णं एगे महं कूडे पराणत्ते, तं चेव पमागां तहेव सिद्धायतणं 24 / जंबू णं सुदंसणा अराणेहि बहूहिं तिलएहि लउएहिं जाव रायरुक्खेहि हिंगुरुक्खेहि जाव सव्वतो समंता संपरिक्खित्ता 25 / जंबूते णं सुदंसणाए उवरि बहवे अट्ठमंगलगा पराणत्ता, तंजहा-सोत्थियसिखिच्छ किराहा चामरझया जाव छत्तातिच्छता 26 / जंबूए णं सुदंसणाए दुवालस णामधेजा पराणत्ता, तंजहासुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा / विदेहजंबू सोमणसा, णियया णिचमंडिया // 1 // सुभद्दा य विसाला य, सुजाया सुमणीतिया / सुदंसणाए जंबूए, नामधेजा दुवालस // 2 // स केण?णं भंते ! एवं वुचइजंबूसुदंसणा 21, गोयमा ! जंबूते णं सुदंसणाते जंबूदीवाहिवती श्रणाढिते णामं देवे महिड्डीए जाव पलिश्रोवमट्टितीए परिवसति, से णं तत्थ चउराहं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायवाणीए जाव विहरंति 27 / कहि णं भंते ! श्रणाढियस्स जाव समत्ता वत्तव्वया रायधाणीए महिड्डीए 28 / अदुत्तरं च णं गोयमा जंबूद्दीवे 2 तस्थ तत्थ देसे तहिं 2 बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाव सिरीए अतीव उवसोभेमाणात 2 चिट्ठति, से तेणठेणं गोयमा ! एवं वुच्चइ-जंबुद्दीवे 2, अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासते णामधेज्जे पराणत्ते, जन्न कयावि णासि जाव णिच्चे 21 // सू० 152 // जंबूद्दीवे णं भंते ! दीवे कति चदा पभासिंसु वा पभासेंति वा. पभासिसंति वा ? कति सूरिया तविंसु वा तवंति वा तंविस्संति वा ? कति नक्खत्ता