SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ एखणजे भूमिभागे पागारभावपडोयार पराणते 2 / उत्तर दुवालस पलिमा एकूणपणाबहा मणुस्सा तयालीसे "मगा नाम ___ [ श्रीमदागमसुधासिन्धुः पञ्चमो विभाग णेणं सर्टि जोयणसहस्साई चत्तारि य अट्ठारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिवखेवेणं पराणत्ते 2 / उत्तरकुराए णं भंते ! कुराए केरिसए श्रागारभावपडोयारे पराणते ?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पराणत्ते, से जहाणामए थालिंगपुक्खरेति वा जाप एवं एकोस्यदीववत्तवया जाव देवलोगपरिग्गहा णं ते मणुयगणा पराणत्ता समणाउसो !, णवरि इमं णाणत्तं-छधणुस्सहस्समूसिता दोछ पन्ना पिट्ठकरंडसत्ता अट्ठमभत्तस्स आहारट्टे समुप्पजति तिरिण पलिश्रोवमाइं देसूणाई पलिग्रोवमस्सासंखिजइभागेण ऊणगाइं जहन्नेणं तिन्नि पलिश्रोवमाई उकोसेणं एकूणपराणराइंदियाई अणुपालणा, सेसं जहा एगुरुयाणं 3 / उत्तरकुराए णं कुराए छबिहा मणुस्सा अणुसज्जंति,. तंजहा-पम्हगंधा ? मियगंधा 2 अम्ममा 3 सहा 4 तेयालीसे 5 सणिचारी 6, 4 // सू० 147 // कहि णं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पंचता पनत्ता ?, गोयमा ! नीलवंतस्स वासघरपवयस्स दाहिणेणं ट्ठचोत्तीसे जोयणसते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महाणईए पुन्वपच्छिमेणं उभश्रो कूले, इत्थ णं उत्तरकुराए जमगा णाम दुवे पव्वता पगणत्ता एगमेगं जोयणसहस्सं उट्ठ उच्चत्तेणं अड्डाइजाई जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं अायामविक्खंभेणं मज्झे श्रद्धट्ठमाइं जोयणसताई थायामविक्खंभेणं उरि पंचजोयणसयाई मायामविक्खंभेणं मूले तिगिण जोयणसहस्साइं एगं च बावढि जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिनि य / बावत्तरे जोयणसते किंचिविसेसाहिए परिवखेवेणं पन्नत्ते उवरि पनरसं एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेगां पण्णत्ते, मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकणगमया अच्छा सराहा जाव पडिरूवा पत्तेयं 2 पउमवर-वेड्यापरिक्खित्ता liliklilietidlitet DEZ
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy