________________ श्रीजीवाजीवाभिगम-सूत्रम् : अ०. 1 तृतीया प्रतिपत्तिः ] - [ 329 अबाहाए जंबुद्दीवे 2 उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे 2 अपराइए णामं दारे पराणते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउराहवि अराणमि जंबुद्दीवे 4 // सू० 144 // जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पराणचे ?, गोयमा ! अउणासीति जोयणसहस्साई बावराणं च जोयणाई देसूगां च श्रद्धजोयणां दारस्स य 2 अबाधाए अंतरे पराणत्ते ?, ।।सू० 145 // जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुह पुट्ठा ?, हंता पुट्ठा 1 / ते णं भंते ! किं जंबुद्दीवें 2 लवणसमुद्दे ?, गोंयमा ! जंबुद्दीवे दीवे नो खलु ते लवणसमुद्दे 2 / लवणसं णं भंते ! समुदस्स पदेसा जंबुद्दीवं दीवं पुट्ठा ?, हंता पुट्ठा 3 / तेणं भंते ! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा ! लवणे णं ते समुह नो खलु ते जंबुद्दोवे दीके 4 / जंबुद्दीवे णं भंते / दीवे जीवा उद्दाइत्ता 2 लवणसमुद्दे पञ्चायति ?, गोयमा ! अत्थेगतिया पञ्चायंतिः अत्यंगतिया नो पञ्चायति 5 / लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता 2 जंबुद्दीवे 2 पञ्चायंति ?, गोयमा ! अत्थेगतिया पञ्चायति अत्थेगतिया नो पञ्चायति 6 // सू० 146 // से केणटेणं भंते ! एवं वुचति जंबुद्दीवे 2 ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं णोलवंतस्स दाहिणेणं मालवंतस्स' वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा णामं कुरा पराणत्ता, पाईणपडीणायता उदीणदाहिणविच्छिराणा श्रद्धचंद-संठाणसंठिता एकारस जोयणसहस्साइं अट्ट बायाले जोयणसते दोगिण य एकोणवीसतिभागे जोयणस्स विक्खंभेणं 1 / तीसे जीवा पाईणपडीणायता दुहयो वक्खारपव्वयं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिल्लं वक्खारपव्वतं पुट्ठा पञ्चत्थिमिल्लाए कोडीए पञ्चािमल्लं वक्खारपव्वयं पुट्ठा, तेवराणं जोयणसहस्साई आयामेणं, तीसे धणुपटुं दाहि 42