SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-सूत्रम् : अ०. 1 तृतीया प्रतिपत्तिः ] - [ 329 अबाहाए जंबुद्दीवे 2 उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे 2 अपराइए णामं दारे पराणते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउराहवि अराणमि जंबुद्दीवे 4 // सू० 144 // जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पराणचे ?, गोयमा ! अउणासीति जोयणसहस्साई बावराणं च जोयणाई देसूगां च श्रद्धजोयणां दारस्स य 2 अबाधाए अंतरे पराणत्ते ?, ।।सू० 145 // जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुह पुट्ठा ?, हंता पुट्ठा 1 / ते णं भंते ! किं जंबुद्दीवें 2 लवणसमुद्दे ?, गोंयमा ! जंबुद्दीवे दीवे नो खलु ते लवणसमुद्दे 2 / लवणसं णं भंते ! समुदस्स पदेसा जंबुद्दीवं दीवं पुट्ठा ?, हंता पुट्ठा 3 / तेणं भंते ! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा ! लवणे णं ते समुह नो खलु ते जंबुद्दोवे दीके 4 / जंबुद्दीवे णं भंते / दीवे जीवा उद्दाइत्ता 2 लवणसमुद्दे पञ्चायति ?, गोयमा ! अत्थेगतिया पञ्चायंतिः अत्यंगतिया नो पञ्चायति 5 / लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता 2 जंबुद्दीवे 2 पञ्चायंति ?, गोयमा ! अत्थेगतिया पञ्चायति अत्थेगतिया नो पञ्चायति 6 // सू० 146 // से केणटेणं भंते ! एवं वुचति जंबुद्दीवे 2 ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं णोलवंतस्स दाहिणेणं मालवंतस्स' वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा णामं कुरा पराणत्ता, पाईणपडीणायता उदीणदाहिणविच्छिराणा श्रद्धचंद-संठाणसंठिता एकारस जोयणसहस्साइं अट्ट बायाले जोयणसते दोगिण य एकोणवीसतिभागे जोयणस्स विक्खंभेणं 1 / तीसे जीवा पाईणपडीणायता दुहयो वक्खारपव्वयं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिल्लं वक्खारपव्वतं पुट्ठा पञ्चत्थिमिल्लाए कोडीए पञ्चािमल्लं वक्खारपव्वयं पुट्ठा, तेवराणं जोयणसहस्साई आयामेणं, तीसे धणुपटुं दाहि 42
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy