________________ 254) [ श्रीमदागमसुधासिन्धुः पञ्चमो विमागः निल्लेवा सिता ?, गोयमा ! पडुप्पन्नवणप्फइकाइयाणं जहराणपदे अपदा उकोमपदे अपदा, पडुप्पन्नवणप्फतिकाइयाणं णत्थि निल्लेवणा 2 / पडुप्पन्नतसकाइयाणं पुच्छा, जहराणपदे सागरोवमसतपुहुत्तस्स. उक्कोसपदे सागरोवमसतपुहुत्तस्स, जहराणपदा उक्कोसपदे विसेसाहिया 3 ॥सू० 102 // अविसुद्धलेस्से णं भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं श्रणगारं जाणइ पासइ ?, गोयमा ! नो इणढे समढे 1 / अविसुद्धलेस्से णं भंते ! अणगारे असमोहएणं अप्पाणएणं विसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ ?, गोयमा ! नो इण? समढे 2 / अविसुद्धलेस्से अणगारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?; गोयमा ! नो इण? सम? 3 / अविसद्धलेस्से अणगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं. देविं अणगारं जाणति पासति ?, नो तिण8 समढे 4 / अविसुद्धलेस्से णं भंते! अणगारे समोहयासमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नो तिण8 सम8. 5 / अविसुद्धलेस्से अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देवि श्रणगारं जाणति पासति ?, नो तिण? समढे 6 / विसुद्धलेस्से णं भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्ध लेस्सं देवं देवि अणगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्मेणं घालावगा एवं विसुद्धलेस्सेणवि छ घालावगा भाणितव्वा, जाव विसुद्धलेस्से णं भंते ! अणगारे समोहतासमोहतेणं अप्पामेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति 7 // सू० 103 // अराणउत्थिया णां भंते ! एवमाइक्खंति एवं भासेंति एवं पराणवेंति एवं पस्वंति–एवं खलु एगे जीवे एगेणं समएणं दो किरियायो पकरेति, तंजहा-सम्मत्तकिरियं च मिच्छत्तकिरियं च, जं समयं संमत्तकिरियं पकरेति, तं समयं मिच्छत्तकिरियं पकरेति, जं समयं