________________ श्री जीवाजोवाभिगम-सूत्रम् :: तृतीया प्रतिपत्तिः ] [ 251 तंजहा-चत्तारि जलयराणं चत्तारि थलयराणं चत्तारि महारुक्खियाणं चत्तारि महागुम्मिताणं 2 / कति णं भंते ! वल्लीश्रो कति वल्लिसता पराणता ? गोयमा ! चत्तारि वल्लीयो.चत्तारि वल्लीसता पराणत्ता 3 / कति णं भंते ! लतायो कति लतासता पराणत्ता ?, गोयमा ! अट्ठ लयायो अट्ठ लतासता पराणत्ता 4 / कति णं भंते ! हरियकाया हरियकायसया पराणता ?, गोयमा ! तश्रो हरियकाया तथो हरियकायसया पराणत्ता, फलसहस्संच बिटबद्धाणं फलसहस्सं च णालबद्धाणं, ते सव्वे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा 2 एवं समणुगाहिजमाणा 2 एवं समणुपेहिजमाणा 2 एवं समणुत्रितिजमाणा 2 एएसु चेव दोसु काएसु समोयरंति, तंजहातसकाए चेत्र थावरकाए चेव, एवमेव सपुवावरेणं श्राजीवियदिट्टतेणं चउरासीति जातिकुलकोडी-जोणीपमुह-सतसहरसा भवंतीति मक्खाया|सू.१८॥ अत्थि णं भंते ! विमाणाई सोत्थि(अच्चि)याणि सोत्थि(अच्चि)यावत्ताई सोत्थिय(अच्चि)पभाई सोत्थिय(अचि)कंताई सोत्थिय(अच्चि)वन्नाई सोत्थिय(अच्चि)लेसाई सोत्थिय(अचि)झयाई सोत्थिय(अचि)सिंगाराइंसोत्थिय(अचि)कूडाई सोत्थिय(अच्चि)सिट्टाई सोत्थुत्तर(अच्चि)वडिंसगाई ?, हंता अस्थि 1 / तेणं भंते ! विमाणा. केमहालता पन्नत्ता ? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमति एवतिया तिराणोवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता, से णं देवे ताए उकिट्टाए तुरियाए जाव दिवाए देवगतीए वीतीवयमाणे 2 जाव एकाहं वा दुयाहं वा उकोसेणं छम्मासा वितीवएजा, अत्थेगतिया विमाणं वितीवइज्जा अत्यंगतिया विमाणं नो वीतीवएजा, एमहालता णं गोयमा ! ते विमाणा- पराणत्ता 2 / अस्थि णं भंते ! विमाणाई अच्चीणि (सोत्थियाई) चिरावत्ताई तहेव जाव श्रच्चुत्तरवडिसगाति ?, हंता अस्थि 3 / ते विमाणा केमहालता पराणत्ता ?, गोयमा ! एवं जाव सोत्थी(याई)णि णवरं एवतियाई पंच उवासंतराई