________________ श्रीजीवा जीवाभिगम-सूत्रम् : तृतीया प्रतिपत्तिः ) [ 237 पुण पंचमी जंति // 1 // छद्धिं च इत्थियात्रो मच्छा मणुया य सत्तमि जति 1 / जाव अधेसत्तमाए पुढवीए नेरइया णो असरणीहितो उववज्जंति जाव णो इत्थियाहिंतो उववज्जति मच्छमणुस्सेहिंतो उववज्जति 2 / इमीसे णं भंते ! रयणप्पभाए पुटवीए रतिया एकसमएणं केवतिया उववज्जंति ?, गोयमा ! जहराणेणं एको वा दो वा तिनि वा उक्कोसेणं संखेज्जा वा असंखिजा वा उववज्जति, एवं जाव अधेसत्तमाए. 3 / इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरतिया समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणं अवहिता सिता ?. गोयमा ! ते णं असंखेजा समए समए अवहीरमाणा अवहीरमाणा असंखेजाहिं उस्सप्पिणीयोसप्पिणीहि अवहीरंति नो चेवणं अवहिता सिता जाव अधेसत्तमा 4 / इमीसे णं भंते ! रयणप्पभाए पुढवीए रतियाणं केमहालिया सरीरोगाहणा पराणत्ता ?, गोयमा ! दुविहा सरीरोगाहणा पराणत्ता, तंजहा-भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असं. खेजतिभागं उक्कोसेणं सत्त धणू तिरिण य रयणीयो छच्च अंगुलाई, तत्थ णं जे से उत्तरवेउविए से जहराणेणं अंगुलस्स संखेजतिभागं उक्कोसेणं पराणरस धणूइं अट्ठाइजायो रयणीयो 5 / दोचाए भवधारणिज्जे जहराणो अंगुलासंखेजभागं उकोसेणं पराणरस धणू अड्डाइजातो रयणीयो उत्तरवेउब्बिया जहराणेणं अंगुलस्स संखेजभागं उक्कोसेणं एकतीसं धाई एका रयणी 6 / तच्चाए भवधारणिज्जे एकतीसं धणू एक्का रयणी, उत्तरवेउब्विया बासट्टि धरण्इं दोगिण रयणीयो 7 / चउत्थीए भवधाणिज्जे बासट्ट धाई दोरिण य रयणीयो, उत्तरवेउब्बिया पणवीसं धणुसयं 8 / पंचमीए भवधारणिज्जे पणवीसं धणुसयं, उत्तरवेउबिया अहाइजाई धणुसयाइं / छट्ठीए भवधारणिज्जा अड्डाइजाई घणुसयाई, उत्तरवेउविया पंचधणुसयाई 10 / सत्तमाए भवधारणिजा पंचवणुसयाइं उत्तरवेउविए