________________ 234 ] [ श्रीमदागमसुधासिन्धुः पञ्चमो विभागा माए मज्झिमं केवतिए कति अणुत्तरा महइ महालता महाणिरया पराणत्ता ? एवं पुच्छितव्वं वागरेयव्वंपि तहेव 3 // सू० 81 // इमीसे णं भंते ! रयणप्पभाए पुढवीएं णरका किंसंठिया पराणत्ता ?, गोयमा ! दुविहा पराणत्ता, तंजहा-श्रावलियपविट्ठा य श्रावलियबाहिरा य, तत्थ णं जे ते श्रावलियपविट्ठा ते तिविहा पराणत्ता, तंजहा-वट्टा तंसा चउरंसा, तत्थ णं जे ते श्रावलियबाहिरा ते णाणासंठाणसंठिया पराणत्ता, तंजहा-अयको? संठिता पिट्ठपयणगसंठिता कंडूसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किमियडसंठिता किन्नपुडगसंठिया उडवसंठिया मुरवसंठिता मुयंगसंठिया नंदिमुयंगसंठिया ग्रालिंगकसंठिता सुघोससंठिया दहरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिया झल्लरीसंठिया कुतुबकसंठिया नालिसंठिया, एवं जाव तमाए 1 / अहेसत्तमाए णं भंते ! पुढवीए णरका किंसंठिता पराणता ?, गोयमा दुविहा पराणत्ता, तंजहा-बट्टे य तंसा य 2 / इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं परणता ?, गोयमा ! तिरिण जोयणसहस्साई बाहल्लेणं पराणत्ता, तंजहाहेट्ठा घणा सहस्सं मज्झे झुसिरा सहस्सं उप्पि संकुइया सहस्सं, एव जाव अहेसत्तमाए 3 / इमीसे णं भंते ! रयणप्पभार पुढवीए नरगा केवतियं आयामविक्खंभेणं केवइयं परिक्खेवेणं पराणता ?, गोयमा ! दुविहा पराणत्ता, तंजहा-संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जे ते संखेजविस्थडा ते णं संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाई जोयणसहस्साई परिक्खेवेणं पराणत्ता तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेजाई जोयणसहस्साई यायामविक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं परणत्ता, एवं जाव तमाए 4 / अहेसत्तमाए णं भंते ! पुच्छा, गोयमा ! दुविहा पराणत्ता, तंजहा-संखेजवित्थडे य असंखेजवित्थडा य, तस्थ णं जे ते संखेजवित्थडे से णं एक जोयणसयसहस्सं पायामविक्खंभेणं