SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 15 श्रीजीवाजीवाभिगम-सूत्रम् :: तृतीया प्रतिपत्तिः / [ 233 अबाधाए अंतरे पगणत्ते 22 ॥सू० 76 // इमा णं भंते ! रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा ? वित्थरेणं किं तुल्ला विसेसहीणा संखेजगुणहीणा ?, गोयमा ! इमा णं रयणप्पभा पुढवी दोच्चं पुढवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहियो नो संखेजगुणा, वित्थारेणं नो तुला विसेसहीणा णो संखेजगुणहीणा 1 / दोचा णं भंते ! पुढवी तच्चं पुढवि पणिहाय बाहल्लेणं कि तुल्ला ? एवं चेव भाणितव्वं 2 / एवं तच्चा चउत्थी पंचमी छट्ठी 3 / छट्टी णं भंते ! पुढवी सत्तमं पुढवि पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा?, एवं चेव भाणियव्वं 4 / सेवं भंते 2 जाव विहरति 5 // सूत्रं 60 // नेरइयउद्देसश्रो पढमो // // इति तृतीयप्रतिपत्तौ प्रथम उद्देशकः // 3.1 // // अथ तृतीयप्रतिपत्तौ नरकाख्य-द्वितीयोद्देशकः॥ कइ णं भंते ! पुढवीयो पगणतायो ?, गोयमा ! सत्त पुढवीश्रो पराणत्तायो, तंजहा-रयणप्पभा जाव अहेसत्तमा 1 / इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए. उवरि केवतियं श्रोमाहित्ता हेट्ठा केवइयं, वजित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पराणता ?, गोयमा ! इमीसे णं रयणप्पभाए. पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं श्रोगाहित्ता हेट्ठावि एगं जोयणसहस्सं वज्जेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्साई भवतित्तिमक्खाया 2 / ते णं णरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा णरपुसु वेयणा, एवं एएणं अभिलावेणं उवजंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं, जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्त
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy