SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 176 लीहिं सिंहलीहि पुलिदीहिं ग्रारबीहिं पक्कणीहिं बहीहिं मुरंडीहिं सबरीहिं पारसीहिं णाणादेसी-विदेसपरिमंडियाहिं इंगिय-चिंतिय-पत्थियवियाणाहिं सदेस-गोवत्थगहियवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचकवाल-तरुणिवंद-परियालपरिवुडे वरिसधर-कंचुइ-महयर-वंदपरिक्खित्ते हत्थाथो हत्थं साहरिजमाणे उवनचिजमाणे अंकायो ग्रंकं परिभुजमाणे उबगिज्जेमाणे उवलालिजमाणे उवगूहिजमाणे अवतासिन्जमाणे परिनंदिजमाणे परिचुबिजमाणे रम्मेसु मणिकोट्टिमतलेसु परंगमाणे गिरिकंदरमल्लीणे विव चंपगवरपायवे णिव्वाघायंसि सुहंसुहेगां परिवड्डिरसड // सू० 210 // .. तए णं तं दढपतिगगां दारगं अम्मापियरो सातिरेगट्टवासजायगं जाणित्ता सोभणांसि तिहिकरणणखत्तमुहुत्तसि राहायं कयबलिकम्म कयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इट्ठीसकारसमुदएणं कलायरियस्स उवणेहिंति 1 / तए णं से कलायरिए तं दढपतिराणं दारगं लेहाइयायो गणियप्पहाणायो सउणरुयपज्जवसाणायो बावत्तरिं कलायो सुत्तो पत्थयो य गंथयो य करणयो (पसिक्खावेहि) य सेहावेहि य पसिक्खावेहि य, तंजहा-लेहं गणियं रूवं नट्ट गीयं वाइयं सरगयं पुवखरगयं समतालं जूयं जणवयं पासगं अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयण विहिं अज्ज पहेलियं मागहियं णिहाइयं गाहं गीइयं सिलोगं हिरराणजुत्ति सुवराणजुत्तिं श्राभरणविहिं तरुणीपडिकम्मं इथिलक्खणं पुरिसलवखणं हयलक्खणं गयलक्खणं कुक्कुडलक्खणं छत्तलक्खयां चक्कलक्खगां दंडलक्खणां असिलवखणां मणिलक्खयां कागणिलक्खयां वत्थुविज्जं णगरमाणं खंधवारं माणवारं पडिचारं वूह चक्कवूहं गरुलवूहं सगडवूहं जुद्धं नियुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धांवेयं हिरराणपागं सुवराणपागं मणि
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy