SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 177 कटु वंदइ नमसइ 2 / पुबि पि णं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पञ्चवखाए जाव परिग्गहे, तं इयाणि पि णं तस्सेव भगवतो अंतिए सव्वं पागाइवायं पञ्चक्खामि जाव परिगहं सव्वं कोहं जाव मिच्छादंसणसल्लं, यकरणिज्जं जोयं पञ्चक्खामि, सव्वं असणं चउव्विहं पि थाहारं जावजीवाए पञ्चक्खामि, जं पि य मे सरीरं इ8 जाव फुसंतु त्ति एयं पि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि त्ति कटु बालोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव वरणयो 3 // सू० 204 // तए णं से सूरियाभे देवे अहुणोववन्नए चेव समाणे पंचविहाए पजत्तीए पजत्तिभावं गच्छति, तंजहा-याहारपजत्तीए सरीरपजत्तीए इंदियपजत्तीए श्राणपाणपजत्तीए भासमणपज्जत्तीए, तं एवं खलु भो ! सूरियाभेणं देवेणं दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागए // सू० 205 // ___ सूरियाभस्स णं भंते ! देवस्स केवतियं कालं ठिती पराणत्ता ? // सू० 206 // गोयमा ! चत्तारि पलिग्रोवमाई ठिती पराणत्ता, से णं मूरियाभे देवे तायो लोगायो ग्राउक्खएणं भवक्कएणं ठिइक्खएणं अणंतरं चइत्ता कहिं गमिहिति कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तंजहा-अड्डाई दित्ताई विउलाई विच्छिणविपुल-भवण-सयणासण-जाणवाहणाई बहुधण-बहुजात-रूवरययाई यायोगपयोगसंपउत्ताइं विच्छड्डिय-पउर-भत्तपाणाइं बहुदासी-दास-गो-महिस-गवेलगप्पभूयाई बहुजणस्स अपरिभूताई, तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पञ्चाइस्सइ / / सू० 207 // तए णं तंसि दारगंसि गभगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइराणा भविस्सइ 1 / तए णं तस्स दारयस्स नवराहं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं बहीण-पडिपुराण-पंचिदियसरीरं लक्खण-वंजण-गुणोववेयं 23
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy