________________ 166 ] [ श्रीमदागमसुधासिन्धुः पञ्चमो विमागः जीवं पासतो तो णं अहं सदहेजा नो तं चेव 4 / जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा वा फालियंमि वा जीवं न पासामि तम्हा सुपतिट्ठिया मे पइराणा जहा-तं जीवो तं सरीरं तं चेव 5 // सू० 181 // तए णं केसिकुमारसमणे पएसि रायं एवं वयासी-मूढतराए णं तुमं पएसी! तायो तुच्छतराश्रो, के णं भंते ! तुच्छतराए ? पएसी ! से जहाणामए केई पुरिसे वणथी वणोवजीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा 1 / तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिस एवं वयासीअम्हे णं देवाणुप्पिया ! कट्ठाणं अडविं पविसामो, एत्तो णं तुम जोइभाय. णाश्रो जोई गहाय अम्हें असणं साहेजासि, अह तं जोइभायणे जोई विझवेजा एत्तो णं तुम कट्ठामो जोइं गहाय अम्हं असणं साहेजासि त्ति कटु कट्ठाणं अडविं अणुपविट्ठा 2 / तए णं से पुरिसे तो मुहुतंतरस्स तेर्सि पुरिसाणं असणं साहेमि त्ति कटु जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति 3 / तए णं से पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ उवागच्छित्ता त कट्ठः सव्वश्रो समंता. समभिलोएति नो चेव णं तत्थ जोई पासति 4 / तए णं से पुरिसे परियरं बंधइ फरसु गिराहइ तं कट्ठदुहा फालियं करेइ सब्बतो समंता समभिलोएइ णो चेव णं तत्थ जोई पासइ, एवं जाव संखेजफालियं करेइ संवतो समंता समभिलोएइ नो चेव णं तत्थ जोइं पासइ 5 / तए णं से पुरिसे तंसि कट्ठांसि दुहाफालिए वा जाव संखेजफालिए वा जोडं अपासमाणे संते तंते परिसंते निविराणे समाणे परसु एगते एडेइ परियरं मुयइ एवं वयासीअहो ! मए तेसिं पुरिसाणं असणे नो साहिए त्ति कटु श्रोहयमणसंकप्पे चिंता-सोग-सागरसंपविढे करयल पल्लत्थमुहे अट्टज्माणोवगए भूमिगयदिट्ठिए झियाइ 6 / तए णं ते पुरिसा कट्ठाई छिदंति जेणेव से पुरिसे तेणेव