________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 165 वयासी-अत्थि णं भंते ! जाव नो उवागच्छइ, एवं खलु भंते ! जाव विहरामि 1 / तए णं मम णगरगुत्तिया चोरं उवणेंति, तए णं अहं तं पुरिसं जीवंतगं चेव तुलेमि तुलेत्ता छविच्छेयं अकुब्वमाणे जीवियायो ववरोवेमि मयं तुलेमि णो चेव णं तस्स पुरिसस्स जीवंतम्स वा तुलियस्स वा मुयस्स वा तुलियस्स केइ थाणत्ते वा नाणत्ते वा श्रीमत्ते वा तुच्छत्ते वा गुरुयत्ते वा लहुयत्ते वा 2 / जति णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अन्नत्ते वा जाव लहुयत्ते वा तो णं अहं सदहेजा, तं. चेव 3 / जम्हा णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ अन्नत्ते वा लहुयत्ते वा तो णं अहं सद्दहेजा, तं चेव, तम्हा सुपतिट्ठिया मे पइन्ना जहा-तं जीवो, तं चेव ४॥सू० 176 // तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-अत्थि णं पएसी ! तुमे कयाइ वत्थी धंतपुब्वे वा धमावियपुव्वे वा ? ता अस्थि 1 / अत्थि णं पएसी! तस्म वत्थिस्स पुराणस्स वा तुलियस्स वा अपुराणसवा तुलियस्स केइ श्रणत्ते वा जाव लहुयत्ते वा ? णो तिण? सम? 2 / एवामेव पएसी ! जीवस्स अगुरुलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि, केइ ग्राणत्ते वा जाव लहुयत्ते वा, तं सदाहि णं तुम पएसी!, तं चेव 7 3 // सू० 180 // - - तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते! एसा जावं नो उवागच्छइ, एवं खलु भंते / ग्रहं अन्नया जाव चोरं उवणेति. 1 / तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, तए णं अहं तं पुरिसं दुहा फालियं करेमि करिता सव्वतो समंता. समभिलोएमि, नो चेव णं तत्थ जीवं पासामि 2 / एवं तिहा चउहा संखेजफालियं करेमि.णो चेव णं तत्थ जीवं पासामि 3 / जइ णं भंते ! . अहं तं पुरिसं दुहा वा तिहा वा चउहा वा संखेनहा वा फालियंमि वा