SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 134 ) / श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः अहयाई देवदूसजुयलाई नियंसेइ नियंसित्ता पुष्फारुहणं मलारुहणं गंधारुहणं चुराणाहणं वन्नारुहणं वत्थारुहां पाभरणारुहणं करेइ करित्ता भासत्तोसत्तविउल-बट्टवग्धारिय-मल्लदामकलावं करेइ मलदामकलावं करेत्ता कयग्गहगहिय-करयल-पभट्ट विष्पमुक्केणं दमद्धवन्नेणं कुसुमेणं मुकपुप्फपुजोवयारकलियं करेति करित्ता जिणपडिमाणं पुरतो अच्छेहि सराहेहि रययामएहिं अच्छरसातंदुलेहिं अट्ठ मंगले बालिहइ, तंजहा-सोत्थिय जाव दप्पणं 3 / तयाणंतरं च णं चंदप्पभ-वइर-वेरुलियविमलदंडं कंचण-मणिरयण-भत्तिचित्तं कालागुरु-पवर-कुंदुरुक्क-तुरक-धूवमधमघंत-गंधुत्तमाणुविद्धं च धूववटि विणि-. . म्मुयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्ध-गंथजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं. महावित्तेहिं संथुणइ संथुणित्ता सत्तट्ट पयाई पच्चोसकइ पच्चोसकित्ता वामं जाणुअंचेइ अंचित्ता दाहिण जाणु धरणितलंसि निहट्ट तिम्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ निवाडित्ता ईसिं पच्चुराणमइ पच्चुराणमित्ता करयलपरिग्गहियं पिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं श्रादिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुराडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणां मग्गदयागां सरणदयागां बोहिदयागां धम्मदयाणां धम्मदेसयाणां धम्मनायगाणं धम्मसारहीणां धम्मवरचाउरंतचकवट्टीणां अप्पडिहयवरनाणदसणधराणं विअच्छउमाणं जिणाणां जावयाणं तिन्नागां तारयाणां बुद्धागां बोहयागां. मुत्तायां मोगागां सव्वन्नूगां सव्वदरिसीगां सिवं अयलं अरुयं अणंतं. अक्खयं-अव्वाबाहं अपुणरावित्ति-सिद्धिगइनामधेयं ठागां संपत्तागां 4 | वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव देवच्छंदए जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ लोमहत्थगं परामुसइ सिद्धायतणस्स बहुमज्झदेसभागं लोमहत्थेणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy