________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 123 अंकामयाई नक्खाइं अंतोलोहियक्खपडिसेगाई, कणगामईयो जंघात्रो, . कणगामया जाणू, कणगामया ऊरू, कणगामईयो गायलट्ठीयो, तवणिजमयायो नाभीयो, रिटामइयो रोमराईयो, तवणिजमया चुचुया, तवणिजमया सिरिखच्छा, सिलप्पवालमया श्रोहा, फालियामया दंता, तवणिजमईयो जीहायो, तवणिजमया तालुया, कणगामईयो नासिगायो अंतोलोहियक्खपडिसेगायो, अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि [रिटामईयो तारायो] रिट्ठामयाणि अच्छिपत्ताणि, रिट्ठामईश्रो भमुहायो कणगामया कवोला, कणगामया सवणा, कणगामईयो ण्डिालपट्टियातो, -वइरामईयो सीसघडीयो तवणिजमईयो . केसंतकेसभूमीयो रिट्ठामया उपरि मुद्धया 4 // सू० 121 // तासि णं जिणपडिमाणं पिट्टनो पत्तेयं पत्तेयं छत्तधारगपडिमाश्रो पराणत्तात्रो, तायो णं छत्तधारगपडिमायो हिम-रयय-कुदेंदुप्पगासाई सकोरंट-मल्लदामधवलाई श्रायवत्ताई सलीलं धारेमाणीयो धारेमाणीयो चिठ्ठति 1 / तासि णं जिणपडिमाणं उभयो पासे पत्तेयं पत्तेयं चामरधारपडिमायो पराणत्तायो, तायो णं चामरधारपडिमातो चंदप्पह-बयर-वेरुलिय-नानामणि-रयण-खचिय-चित्तदंडायो सुहुम-रयत-दीह. वालायो संखंक कुद-दगरय-अमतमहिय-फेणपुज-सन्निकामाश्रो धवलायो चामरायो सलीलं धारेमाणी यो धारेमाणीयो चिठ्ठति 2 / तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमातो जक्खपडिमायो भूयपंडि मातो कुडधारपडिमायो सव्वरयणामईयो अच्छायो जाव चिठंति 3 / तासि णं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगाराणं, एवं अायंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठमयं धूवकडुच्छुयाणं संनिखित्तं चिट्ठति,