SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 120 ] [ श्रीमदागमसुधासिन्धुः : पञ्चमो विभाग उड्ड उच्चत्तेणं श्रद्धकोसं (जोयण) उव्वेहेणं श्रद्धकोसं (जोयणं) विखंभेणं वइरामय जाब सिंहरा पासादीया 4 / तेसि णं महिंदझयाणं उवरिं अट्ठ मंगलगा झया छत्तातिछत्ता, तेसि णं महिंदज्झयाणं पुरतो पत्तेयं पत्तेयं नंदा पुक्खरिणीयो पराणत्तायो, तायो णं पुक्खरिणीयो एगं जोयणसंयं थायामेणं पराणासं जोयणाई (एगं जोयणं) विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छायो जाव वराणयो, एगइयायो उदगरसेणं पराणत्तायो, पत्तेयं पत्तेयं पउमवरवेइयापरिखित्तायो पत्तेयं पत्तेयं वणसंडपरिविखत्तायो 5 / तासि णं णंदाणं पुक्खरिणीणं तिदिसि तिसोवाणपडिरूवगा पराणत्ता, तिसोवाणपडिरूवगाणं वराणो, तोरणा झया छत्तातिछत्ता 6 / सभाए णं सुहम्माए अड्यालीसं - मणोगुलियासाहस्सीयो पराणत्तायो, तंजहापुरथिमेणं सोलससाहस्सीयो पचत्थिमेणं सोलससाहस्सीयो दाहिणेणं अट्ठसाहस्सीयो उत्तरेणं अट्ठसाहस्सीयो 7 / तासु णं मणोगुलियासु बहवे सुवरणरुप्पमया फलगा पराणत्ता, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वइरामया णागदंता पराणत्ता, तेसु णं वइरामएसु णांगदंतएसु किराहसुत्तवट्टवग्धारिय-मल्लदामकलावा चिठंति, सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीयो पन्नत्तायो, जह मणोगुलिया जाक णागदंतगा / तेसु णं णागदंतएसु बहवे रययामया सिकगा पराणत्ता, तेसु णं रययामएसु सिक्कगेसु बहवे वेरुलियामइयो धूवघडियाश्रो पराणत्तायो, तायो णं धूवघडियागो कालागुरुपवर जाव चिट्ठति 1 // सू० 125 / / सभाए णं सुहम्माए अतो बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव मणीहिं उवसोभिए मणिफासो य उल्लोयो य, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पराणत्ता सोलस जोयणाई थायामविक्खंभेणं अट्ठ जोयणाई. बाहल्लेणं सव्वमणिमयी जाव पडिरूवा 1 / तीसे णं मणिपेढियाएं उवरि एत्थ णं माणवए चेइयखंभे पराणत्ते,
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy