SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 116 हत्थया 1 / तेसि णं थूभाणं पत्तेयं पत्तेयं चउदिसिं मणिपेढियातो पराणत्तात्रो, ताश्रो णं मणिपेढियातो अट्ठ जोयणाई थायामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईयो अच्छायो जाव पडिरूवातो, तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्तायो संपलियंकनिसन्नायो थूभाभिमुहीयो सन्निखित्तागो चिट्ठांति, तंजहाउसभा वद्धमाणा चंदाणणा वारिसेणा 2 / / सू० 124 // तेसि णं थूभाणं पुरतो पत्तेयं पत्तेयं मणिपेढियातो पराणत्तायो, तायो णं मणिपेढियातो सोलस जोयणाई यायामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सव्वमणिमईयो जाव पडिरूवातो 1 / तासि णं मणिपेढियाणं उवरिं पत्तेयं पत्तेयं चेइयरुक्खे पराणत्ते, ते णं चेइयरुक्खा अट्ट जोयणाई उड्डे उच्चत्तेणं श्रद्धजोयगां उव्वेहेणं, दो जोयणाइं खंधा श्रद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ट जोयणाई यायामविक्खंभेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पराणत्ता 1 / तेसि णं चेइयरुक्खाणं इमेयारूवे वरागावासे पराणत्ते, तंजहा-वयरामय-मूलरयय-सुपइट्टियविडिमा रिट्ठामयविउलकंद-वेरुलिय-रुइलखंधा सुजाय-वर-जायरूव-पढमग-विसालसाला नाणामणिमय-रयण-विविह–साहप्पसाह-वेरुलिय–पत्त--तवणिजपत्तबिंटा जंबूणय-रत्तमउय सुकुमाल-पवाल-पल्लव-वरंकुरधरा विचित्त-मणिरयणसुरभि-कुसुम-फलभर-नमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं नयण-मणणिव्वुइकरा अमयरस-समरसफला पासाईया. 3 / तेसि णं चेइयरुक्खाणं उवरि अट्ट मंगलगा झया छत्ताइछत्ता 4 / तेसि णं चेइयरुक्खाणं पुरतो पत्तेयं पत्तेयं मणिपेढियायो पराणत्तायो, ताश्रो णं मणिपेढियायो अट्ट जोयणाई अायामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईयो अच्छायो जाव पडिरूवायो, तासि णं मणिपेढियाणं उवरिं पत्तेयं पत्तेयं महिंदज्झए पराणत्ते, ते णं महिंदज्झया सर्टि जोयणाई
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy