________________ भीज्ञाताधर्मकथाङ्ग-सूत्रम् में अध्ययनं 3 ] [6 तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतयो सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था-जन्नं देवाणुप्पिया ! श्रम्हं सुहं वा दुक्खं वा पव्वजा वा विदेसगमणं वा समुप्पजति तन्नं अम्हेहिं एगयो समेचा(संहिचा) णित्थरियव्वंतिकटु अन्नमन्नमयारूवं संगारं पडिसुणेति 2 सकम्मसंपउत्ता जाया यावि होत्था // सूत्रं 51 // तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्ठि-कलापंडिया चउसट्ठि-गणियागुणोववेया श्रउणत्तीसं विसेसे रममाणी एकवीस-रतिगुणप्पहाणा बत्तीस-पुरिसोवयार-कुसला णवंग सुत्त-पडिबोहिया अट्ठारस-देसीभासा-विसारया सिंगारागारचारुवेसा संगयगयहसिय-भणिय-विहिय-विलाससललिय-संलावनिउणजुत्तोवयारकुसला (सुंदरथणजघण-वयण-नयण-लावराण-रूवजोव्वण-विलासकलिया) ऊसियझया सहस्सलंभा विदिन-छत्तचामर-बालवियणिया कनीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं पाहेवच्चं जाव विहरति 1 / तते णं तेसिं सत्यवाहदारगाणं अन्नया कदाइ पुव्वा(पञ्चा)वरगह-कालसमयसि जिमियभुत्तुत्तरागयाणं समाणाणं श्रायन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था 2 / तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विपुलं असणं 4 उवक्खडा. वेत्ता तं विपुलं असणं 4 धूवपुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धि सुभूमिभागस्त उजाणस्स उजाणसिरिं पचणुभवमाणायां विहरित्तएत्तिकटु अन्नमन्नस्स एयमट्ठ पडिसुणेति 2 कल्लं पाउब्भूए कोडुबियपुरिसे सहावेंति 2 एवं वदासी-गच्छह णं देवाणुप्पिया ! विपुलं असणां 4 उवक्खडेह 2 तं विपुलं असणं 4 धूवपुष्र्फ गहाय जेणेव सुभूभिभागे उजाणे जेणेव णंदापु.' क्खरिणी तेणामेव उवागच्छह 2 नंदापुम्खरिणीतो अदूरसामंते थूणामंडवं पाहणह 2 आसित-सम्मजितोवलित्तं सुगंध जाव कलियं करेह 2 अम्हे