________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / / अध्ययनं 2 ] [67. समएणं धम्मघोसा नाम थेरा भगवंतो जातिसंपन्ना 2 जाव पुवाणुपुदि चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव ग्रहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहियो 1 / तते णं तस्स धराणस्स सत्थवाहस्स बहुजणस्स अंतिए एतम8 सोचा णिसम्म इमेतारूवे अज्झस्थिते जाव समुपजित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि . णं थेरे भगवंते. वंदामि नमसामि राहाते जाव सुद्धप्पावेसाति मङ्गलाई वत्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति 2 वंदति नमंसति 2 / तते णं थेरा धरणस्स विचित्तं धम्ममातिक्खंति, तते णं से धराणे सत्थवाहे धम्मं सोचा एवं वदासी-सदहामि गं भंते ! निग्गंथे पावयणे जाव पव्वतिए जाव बहूणि वासाणि सामनपरियागं पाउणित्ता भत्तं पञ्चक्खातित्ता मासियाए संलेहणाए सर्टि भत्ताइं अणसणाए छेदेइ 2 त्ता कालमासे कालं किंचा सोहम्मे कप्पे देवत्ताए उवन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलियोवमाइं ठिती पन्नत्ता, तत्थ ण धराणस्स देवस्स चत्तारि पलिग्रोवमाइं ठिती पराणत्ता 3 / से गं धराणे देवे तायो देवलोयायो घाउखएगां ठितीक्खएगां भवक्खएगां अांतरं चयं चइत्ता महाविदेहे वासे सिझिहिति जाव. सव्वदुक्खाणमंतं करेहिति 4 // सूत्रं 48 // जहा णं जंबू ! धगणेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तकरस्स ततो विपुलायो असण-पाण-खाइमसाइमाश्रो संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए 1 / एवामेव जंबू ! जे णं अम्हं निग्गंथे वा 2 जाव पव्वतिए समाणे ववगयराहाणुम्मदण-पुष्पगंध-मल्लालंकारविभूसे इमस्स पोरालियसरीरस्स नो वनहेउं वा रूवहेउं वा विसयहेउं वा असणं 4 श्राहारमाहारेति, ननत्थ णाणदंसणचरित्ताणं वहणयाए