SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 4.] [ श्रीमदागमसुधासिन्धुः / चतुर्को विमानः तते णं से मेहे कुमारे समणस्स भगवत्रो महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवजइ तमाणाए तह गच्छइ तह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ 3 // सूत्रं 30 // . जे दिवसं च णं हे कुमारे मुंडे भवित्ता श्रागाराग्रो अणगारियं पवइए तस्स णं दिवसस्स पुव्वावरराहकालसमयंसि समणाणं निग्गंयाणं अहारातिणियाए सेनासंथारएसु विभजमाणेसु मेहकुमारस्स दारमूले सेजासथारए जाए यावि होत्था 1 / तते णं समणा णिग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहि संघट्टति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया श्रोलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पाय-रय-रेणुगुडियं करेंति 2 / एवंमहालियं च णं रयणीं मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए 2 / तते णं तस्स मेहस्स कुमारस्स. अयमेयाख्वे अभत्थिए जाव समुप्पज्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव समणयाऐ, तं जया णं अहं अगारमज्झे व(आव)सामि तया णं मम समणा णिग्गंथा पाढायंति परिजाणंति सक्कारेंति सम्माणति अट्ठाई हेऊति पसिणातिं कारणाई वाकरणाई श्रातिकखंति इट्ठाहिं कंताहिं वग्गूहिं पालवेंति संलवेंति 3 / जप्पभितिं च णं अहं मुंडे भवित्ता आगारायो अणगारियं पव्वइए तप्पभिति च णं मम समणा नो श्रादायति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा रायो पुज्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाब महालियं च णं रत्तिं नो संचाएमि अच्छि णिमिलावेत्तए, तं सेयं खलु मज्झ कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं श्रापच्छित्ता. पुणरवि श्रागारमज्झे वसित्तएत्तिकट्टु एवं संपेहेति
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy