________________ श्रीज्ञाताधर्ष कथाङ्ग-सूत्रम् / अध्ययनं 1 ] [ 36 2 / तते णं से मेहे कुमारे समणस्स भगवयो महावीरस्स अंतियायो उत्तरपुरच्छिमं दिमिभागं अवकमति 2 त्ता सयमेव श्रावरणमल्लालंकारं श्रोनुयति 3 / तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं थापरणमल्लालंकारं पडिच्छति 2 हार-वारिधार-सिंदुवार-छिन्नमुत्तावालपगासातिं घुसूणि विणिम्मुयमाणी 2 रोयमाणी 2 कंदमाणी 2 विलवमाणी 2 एवं वदामी-जतियध्वं जाया ! घडियध्वं जाया ! परक्कमियब्वं जाया ! अस्सिं च णं अट्ठ नो पमादेयव्वं अम्हंपि णं एमेव मग्गे भवउत्तिकटु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वदति नमसंति 2 जामेव दिसि पाउभृता तामेव दिसि पडिगया 4 // सूत्रं 21 // तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति 2 जेणामेव समणे 3 तेणामेव उवागच्छति 2 समणं भगवं महावीरं तिखुत्तो पायाहिणं पाहिणं करेति 2 वंदति नमंसति 2 एवं वदासी-श्रालित्ते णं भंते ! लोए, पलित्ते णं भंते ! लोग, प्रालित्तालित्ते णं भंते ! लोए जराए मरणेण य, से जहाणामए केई गाहावती श्रागारंसि झियायमाणांसि जे तत्थ भंडे भवति अप्पभा(सा)रे मोल्लगुरुए तं गहाय श्रायाए एगंतं श्रवकमति एस मे णित्यारिए समाणे पच्छा पुरा (छाउरस्स) हियाए सुहाए खमाए णिस्सेसार प्राणुगामियत्ताए भविस्मति एवामेव ममवि एगे पायाभंडे इ8 कते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति, तं इच्छामि णं देसाणुप्पियाहिं सममेव पवावियं सयमेव मुंडावियं सेहावियं मिक्खावियं सयमेव अायार-गोयर-विणयवेराइय-चरणकरण-जायामायावत्तियं धम्ममाइक्खियं 1 / तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवा. वेति सयमेव अायार जाव धम्ममातिक्खइ-एवं देवाणुप्पिया ! गंतव्वं चिट्टितव्वं मिसीयव्वं तुयट्टियव्वं भुजियव्वं भासियव् एवं उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमितव्वं अरिंस च णं श्र? णो पमादेयत्वं 2 /