________________ श्रीमद् विपाकसूत्रम् / श्रु० 1 // अध्ययनं 9 ] [ 479 पंच माईसयाइं इमीसे कहाए लट्टाई समाणाई (सवणयाए) अन्नमन्नं एवं वयासी-एवं खलु सीहसेणे जाव पडिजागरमाणीयो विहरंति, तं न नजति णं मम केणवि कुमरणेणं मारिस्संतित्तिक? भीया जेणेव कोवघरे तेणेव उवागच्छति 2 ता श्रोहयमण-संकप्पा जाव झियाति 8 / तते णं से सीहसेणे राया इमीसे कहाए लट्ठ समाणे जेणेव कोवघरए जेणेव सामा देवी तेणेव उवागच्छति 2 त्ता सामं देविं श्रोहयमण-संकप्पा जाव पासति 2 ता एवं वयासी-किन्नं देवाणुप्पिया! श्रोहयमण-संकप्पा जाव झियासि ?, तते णं सा सामा देवी सीहसेणेण रराणा एवं वुत्ता समाणा उप्फेणग्रोफेणियं सीहसेणं रायं एवं वयासी-एवं खलु सामी ! मम एगणपंचसवत्तीसयाणं एगणपंचाधाइ]माईसयाणं इमीसे कहाए लद्धाए समाणाए अन्नमन्ने सद्दावेंति 2 एवं वयासी-एवं खलु सीहसेणे राया सामाए देवीए उवरि मुच्छिए अम्हा णं धूया णो अाढाति जाव अंतराणि श्र हिदाणि य विवराणि य पडिजागरमाणीयो विहरंति तं न नजति जाव भीया जाव झियामि 1 / तते गां से सीहसेणे राया सामं देवि एवं वयासी-मा णं तुम देवाणुप्पिया ! पोहयमण-संकप्पा जाव झियाइसि, अहन्नं तह घत्तिहामि जहा णं तव णत्थि कत्तोवि सरीरस्स श्राबाहे वा पबाहे वा भविस्सतित्तिकटु ताहिं इटाहिं 6 समासासेति, ततो पडिनिवखमति 2 ता कोडुबियपुरिसे सद्दावेइ 2 ता एवं वयासी-गच्छह णं तुभे देवाणुप्पिया ! सुपइट्टरस गरस्स बहिया एगं महं कूडागारसालं करेह अणेगक्खंभसयसन्निविट्ठ पासाइयं दरिसणिज्जं अभिरुवं पडिरूवं, करिता 2 मम एयमाणत्तियं पञ्चप्पिणह 10 / तते णं ते कोड बियपुरिसा करयल जाव पडिसुणेति 2 सुपइट्टियनगरस्स बहिया पञ्चत्थिमे दिसीविभाए एगं महं कूडागारसालं जाव करेंति श्रणेगक्खंभसयसन्निविट्ठ पासाइयं दरिसणिज्ज अभिरुवं पडिरूवं, करित्ता जेणेव सीहसेणे राया तेणेव उवागच्छंति 2 ता तमाणत्तियं