SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 478 ] ( श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः मझगयं पासति एगं इत्थियं अवउडगवंधणं उक्खित्तकन्ननासं जाव सूले भिजमाणं पासति 3 / इमे अब्भत्थिए तहेब निग्गए जाव एवं वयासीएसा णं भंते ! इत्थिया पुवभवे का बासी ?, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सुपइट्टे नामं नगरे होत्था रिद्धत्थिमियसमिद्धे, महसेणे राया, तस्स णं महासेणस्स स्नो धारणीपामोक्खाणं देवीसहस्सं योरोहे यावि होत्था, तस्स णं महासेणस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था बहीण जाव जुवराया 4 / तते णं तस्स सीहसेणस्स कुमारस्त अम्मापियरो अन्नया कयाई पंच पासाय-वडिंसय-सयातिं करेंति, अभुग्गतमूसिय-पहसिए तए णं तस्स सीहसेणस्त कुमारस्स अन्नया कयावि सामापामोक्खाणां पंचराहं रायवरकन्नगसयाणं एगदिवसेणं पाणिं गिराहावेंसु पंचसयत्रो दायो, तते णं से सीहसेणे कुमारे सामापामोक्खाहिं पंचहिं देवीसतेहिं (सयाहिं देवीहिं) सद्धिं उप्पिं जाव विहरति 5 / तते णं से महसेणे राया अन्नया कयाइ कालधम्मुणा संजुत्ते, नीहरणं राया जाए महता जाव महिंदसारे, तए णं से सीहसेणे राया सामाए देवीए मुच्छिते 4 अवसेसायो देवीयो नो पाढाति नो परिजाणाति अणाढाइजमाणे अपरिजाणमाणे विहरति 6 / तते णं तासिं एगुणगाणां पंचराहं देवीमयागां एगूणाई पंच माई[धाई]सयाई इमीसे कहाए लट्टाई समाणाइं (सवणयाए) एवं खलु सामी ! सीहसेणे राया सामाए देवीए मुच्छिए 4 अम्हं धूयायो नो श्रादाति नो परिजाणाति अणाढायमाणे अपरिजाणमाणे विहरति, तं सेयं खलु अम्हं सामं देवीं अग्गिपयोगेण वा विसप्पयोगेण वा सत्थप्पयोगेण वा जीवियातो ववरोवित्तए, एवं संपेहेन्ति सामाए देवीऐ अंतराणि य छिदाणि य विवराणि य पडिजागरमाणीयो 2 विहरंति 7 / तते णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-एवं- खलु सामी ! मम पंचराहं सवत्तीसयाणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy