SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विषाकसूत्रम् : श्रु० 1: अध्ययनं 7 ) [ 469 जाव संजमेणं तवसा विहरति 4 / तते णं से गोयमे तच्चमि छट्टक्खमणपारणगंसि तहेव जाव पचत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति, चोत्थछट्टक्खमण-पारणगंसि उत्तरेणं दुवारेणं अणुप्पविसतितं चेव पुरिसं कल्छुल्लं जाव वित्तिं कप्पेमाणं पासति 2 इमीसे अज्झथिए जाव समुप्पन्ने-ग्रहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी-एवं खलु अहं भंते ! छट्ठस्स पारणगस्स जाव रीयते जेणेव पाडलिसंडे नगरे तेणेव उवागच्छामि 2 ता पाडलिसंडे नगरे पुरच्छिमिल्लेणं दुवारेणं पविट्ठ, तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं, ते अहं दोच्चमि छट्टाखमण-पारणगंसि दाहिणिल्लेणं दुवारेणं तच्चमि छट्टक्खमणपारणगंसि पञ्चत्थिमेणं तहेव तं अहं चोत्थछट्टक्खमण-पारणगंसि उत्तरदुवारेण अणुप्पविसामि तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे जाव विहरति, चिंता मम पुत्वभवपुच्छा वागरेति 5 / एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्धस्थिमियसमिद्धे, तत्थ णं विजयपुरे णगरे कणगरहे नामं राया होत्था, तस्स णं कणगरहस्स रन्नो धन्नंतरी नामं विज्जे होत्था, अटुंगाउव्वेयपाढए, तंजहा-कुमारभिच्चं 1 सालागे (सलागे, सालगे) 2 सल्लहत्ते 3 कायतिगिच्छा 4 जंगोले 5 भूयविज्जे 6 रसायणे 7 वाजीकरणे 8 सिवहत्थे सुहहाथे लहुहत्थे 6 / तते णं से धन्नंतरी विज्जे विजयपुरे णगरेकणगरहस्स रन्नो अंतेउरे य श्रन्नेसिं च बहूणं राईसर जाव सत्थवाहाणं अन्नेसि च बहूणं दुबलाण य 1 गिलाणाण य 2 वाहियाण य रोगियाण य श्रणाहाण य सणाहाण य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य पाउराण य अप्पेगतियाणं मच्छमसाई उवदंसेति अप्पेगतियाणं कच्छपमंसाई अप्पेगतियाणं गाहामंसाई अप्पेगतियाणं मगरमंसाई अप्पेगतियाणं सुसुमारमंसाई अप्पेगतियाणं श्रयमंसाई
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy