________________ नाव परिसा पारे तेणेवणं पार [ श्रीमंदागमसुधासिन्धुः / चतुर्थी विभागः // अथ उम्बरदत्ताख्यं सप्तममध्ययनम् // जति णं भंते / उक्लेवो सत्तमस्स, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पाडलिसंडे णगरे वणसंडे नाम उजाणे उंबरदत्तो जवखो, तत्थ णं पाडलिसंडे णगरे सिद्धत्थे राया तत्थ णं पाडलिसंडे णगरे सागरदत्ते सत्यवाहे होत्था अड्डे जाव अपरिभूए, गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए होत्था अहीण जाव पंचिंदियसरीरे 1 / तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलसंडे णगरे तेणेव उवागच्छति पाडलिसंडं नगरं पुरस्थिमिल्लेणं दुवारेणं अणुप्पविसति, तत्थ णं पासति एगं पुरिसं कच्छुल्लं कोढियं दोउ(दयो)यरियं भगंदरियं अरिसिल्लं कासिल्लं सासिल्लं सोगिलं सुयमुहसुयहत्थं सुयपायं सडिय(सुय)हत्थंगुलियं सडियपायंगुलियं सडियकन्ननासियं रसीयाए वा पूईएण य थिविथिविंत-वणमुह-किमिउत्तयंत-पगलंतपूयरुहिरं लाला-पगलंत-कननासं अभिक्खणं 2 प्रयकवले य रुहिरकवले यकिमियकवले य वममाणं कट्ठाई कलुणाई विसराइं कुवमाणं मिच्छयाचडगर-पहकरेणं अरिणजमाणमग्गं फुट-हडाहड-सीसं दंडिखंड-निवसणं खंडमलग-खंडघड-हत्थगयं गेहे 2 देहंबलियाए वित्तिं कप्पेमाणं पासति 2 / तदा भगवं गोयमं उच्चनीय जाव अडति अहापजत्तं गिराहति पाडलिसंडायो नगरायो पडिनिक्खमति जेणेव समणे भगवं महावीरे भत्तपाणं पालोएति भत्तपाणं पडिदंसेति 2 समणेणं भगवया महावीरेणं अभणुनाए समाणे जाव बिलमिव पन्नागभूते अप्पाणेणं याहारमाहारेइ. संजमेणं तवसा अप्पाणं भावमाणे विहरति 3 / तते णं से भगवं गोयमे दोच्चंपि(मि) छट्टक्खमा-पारणगंसि पढमाए पोरिसीए सज्झाए जाव पाडलिसंडू नगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसति तंचेव पुरिसं पासति कच्छुल्लं तहेव