________________ 454) [ श्रीमदागमसुधासिन्धुः / चतुथों विभागः महब्बले राया तेणेव उवागच्छति 2 करयल जाव एवं वयासी-एवं खलु सामी ! अभग्गसेणे चोरसेणावई विसमदुग्गगहणं ठिते गहितभत्तपाणीते नो खलु से सक्का केणति सुबहुएणावि पासबलेण वा हत्थिालेण वा जोहबलेण वा रहबलेण वा चाउरंगेणंपि उरंउरेणं गिरिहत्तए ताहे सामेण य भेदेण य उवप्पदाणेण य विसंभमाणेउं पयते यावि होत्था, जेवि य से अभितरगा सीसगभमा मित्तनाति-णियग-सयण-संबंधिपरियणं च विपुलधण-कणग-रयण-संतसारसावइज्जेणं भिंदति अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं 2 महत्थाई महग्घाई महरिहाई रायारिहाई पाहुडाई पेसेइ अभंगसेणं चोरसेणावतिं विसंभमाणेति 12 // सू० 18 // तते णं से महब्बले राया अन्नया कयाई पुरिमताले गरे एगं महं महतिमहालियं कूडागारसालं करेति अणेगखंभसयसन्निविट्ठ पासाईयं अभिरुवं पडिस्वं, दरसणिज्ज 1 / तते णं से महब्बले राया अन्नया कयाई पुरिमताले णगरे उस्सुक्कं जाव दसरत्तं पमोयं उग्घोसावेति 2 कोडबियपुरिसे सदावेति 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया। सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले णयरे महाबलस्स रनो उस्सुक्के जाव दसरत्ते पमोदे उग्घोसेति तं किन्नं देवाणुप्पिया ! विउलं असणं 4 पुष्फवत्थगंधमल्लालङ्कारे य ते इहं हब्बमाणिजउ उदाहु सयमेव गच्छित्ता ?, तते गां कोडबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुणेति 2 पुरिमतालायो णगरायो पडिनिक्खमंति 2 णातिविकिट्ठेहिं श्रद्धाणेहिं सुहेहिं वसहि-पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति भग्गसेणं चोरसेनापति करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले नगरे महब्बलस्स रनो उस्सुक्के जाव उदाहु सयमेव गच्छित्ता ?, तते णं से अभग्गसेणे चोरसेणावई ते कोडुबियपुरिसे एवं वयासी-ग्रहन्नं