SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् श्रु०१ : अध्ययन 3 ] [ 455 रना महया भडचडगरेणं दंडे ग्राणत्ते-गच्छह णं तुमे देवाणुप्पिया ! सालाडवि चोरपल्लिं विलुपाहित्ता अभग्गसेणं चोरसेणावतिं जीवगाहं गेराहाहि 2 ता ममं उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए 6 / तते णं से अभग्गसेणे चोरसेणावई तेसिं चारपुरिसाणं अंतिए एयमटुं सोचा निसम्म पंच चोरसताई सदावेति सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले गरे महब्बले जाव तेणेव पहारेत्थ गमणाए अागते 7 / तते णं से अभग्गसेणे ताई पंच चोरसताइं एवं वयासी-तं सेयं खलु देवाणुप्पिया ! अहं तं दंड सालाडविं चोरपल्लिं असंपत्तं यंतरा चेव पडिसेहित्तए, तए णं ताई पंच चोरसताई अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुणेति 8 / तते णं से अभग्गसेणे चोरसेणावई विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति 2 त्ता पंचहिं चोरसएहिं सद्धिं राहाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं 4 सुरं च 6 अासाएमाणे 4 विहरति / जिमिय-भुत्तुत्तरागतेवि अणं समाणे श्रायंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अल्लं चम्मं दुरूहति अल्लं चम्मं दुरूहइत्ता सरणद्धबद्ध जाव पहरणेहिं मग्ग(ग्गा)इएहिं जाव रवेणं पुव्वा(पच्चा)वरगहकालसमयंसि सालाडवीयो चोरपल्लीयो णिग्गच्छइ चोरपल्लीयो णिगच्छइत्ता विसमदु. गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति 10 / तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभग्गसेणेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्था 11 / तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय-पवरवीरघाइय-विवडिय-चिंधधयपडागं जाव पडिसेहिए, तते णं से दंडे अभग्गसेणेण चोरसेणावइणा हयमहिय जाव पडिसेहिए समाणे अथामे अबले अवीरिए अपुरिसकारपरकमें अधारणिजमितिकटु जेणेव पुरिमताले नगरे जेणेव
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy