SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 448 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः य अन्नेसिं च बहणां छिन्नभिन्न-बाहिराहियाणां कुडंगे यावि होत्था 1 / तते णं से विजए चोरसेणावई पुरिमतालस्स णगरस्स उत्तरपुरच्छिमिल्लं जणवयं बहूहिं गामघातेहि य नगरघातेहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोटेहि य खत्तखणणेहि य उवीलेमाणे 2 विहम्मेमाणे (विद्धंसेमाणे) तज्जेमाणे तालेमाणे निच्छा(स्था)णे निद्धणे निकणे कप्पायं करेमाणे विहरति, महब्बलस्स रनो अभिक्खयां 2 कप्पायं गेराहति, तस्स णं विजयस्स चोरसेणावइस्स खंदसिरिनामं भारिया होत्था अहीण-पुराणपंचेंदिय-सरीरा जाव सव्वंगसुदरंगी 2 / तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णामं दारए होत्था बहीणपुन्न-पंचेंदियसरीरे विराणाय-परिणयमित्ते जोवणग-मणुपत्ते 3 / तेणां कालेगां तेषां समएणां समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गयो धम्मो कहियो परिसा राया य पडिगयो, तेणां कालेगां तेषां समएगां समणस्स भगवयो महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे यासे पासति, बहवे पुरिसे सन्नद्धवद्धकवए पसति, तेसिं णं पुरिसाणां मझगयं एगं पुरिसं पासति अवउडय-बंधणबद्धं जाव उग्घोसेजमागां 4 / तते णं तं पुरिसं रायपुरिसा पढममि चच्चरंसि निसियावेंति निसियावेत्ता अट्ठ चुल्लप्पिउए अग्गयो घाएंति अग्गयो घाएत्ता कसप्पहारेहिं तालेमाणा 2 कलुगां काकणिमसाई खाति खावेत्ता रुहिरपाणीयं च पायति तदाणांतरं च णं दोच्चंसि चच्चरंसि अट्ट चुल्लमाउयायो अग्गयो घाएंति एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयायो पंचमे पुत्ते छठे सुराहायो सत्तमे जामाउया अट्ठमे धूयायो णवमे णत्तुया दसमे णत्तुईयो एक्कारसमे णत्तुयावई बारसमे णत्तइणीयो तेरसमे पिउस्सियपतिया चोइसमे पिउसियानो पराणरसमे मासियापतिया सोलसमे माउस्सियायो सत्तरसमे मामियायो अट्ठा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy