________________ श्रीमद्-विपाकसूत्रम् श्रु० 1 // अध्ययन 1 / रिद्धस्थिमिय-समिद्धे, तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई श्राभोए यावि हुत्था, तत्य णं विजयवद्धमाणे खेडे इकाई णामं रट्टकूडे होत्था अहम्मिए जाव दुप्पडियाणंदे, से णं इकाई रट्टकूडे विजयवद्धमाणस्स खेडस्स पंचराहं गामप्सयाणां आहेवच्चं जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिज्जेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य पालीवणेहि य पंथकोट्टोहि य उवीलेमाणे 2 विहम्मेमाणे 2 तज्जेमाणे 2 तालेमाणे 2 निद्धणे करेमाणे 2 विहरति 1 / तते णं से इकाई रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसर तलवर-माडंबिय-कोडुबिय-सेट्टिसत्थवाहागां अन्नेसिं च बहूणं गामेल्लगपुरिसाणं बहुसु कज्जेसु य कारणेसु य संतेसु य गुज्झसु य निच्छएसु य ववहारेसु य सुणमाणे भणति-न सुणेमि, असुणमाणे भणति-सुणेमि, एवं पस्समाणे भासमाणे गिराहमाणे जाणमाणे, तते णं से इकाई रटकूडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावकम्मं कलिकलुसं समजिणमाणे विहरति 2 / तते णं तस्स इकाइयस्स रट्टकूडस्स अन्नया कयाइं सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउभूया, तंजहा-सासे 1 कासे 2 जरे 3 दाहे 4, कुच्छिसूले 5 भगंदरे 6 / अरिसे 7 अजीरए 8 दिट्ठी 1, मुद्धसूले 10 अकारए 11 // 1 // अच्छिवेयणा 12 कन्नवेयणा 13 कंडू 14 उदरे 15 कोढे 16, 3 / तते णं से इकाई रटकूडे सोलसहिं रोगायकेहिं अभिभूए समाणे कोड बियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! विजयवद्धमाणे खेडे संघाडग-तिग-चउक-चचर-महापहपहेसु महया 2 सद्देणं उग्घोसेमाणा 2 एवं वदह-इहं खलु देवाणुप्पिया ! इक्काईरट्ठकुडस्स सरीरगंसि सोलस रोगायंका पाउभूया, तंजहा-सासे 1 कासे 2 जरे 3 जाव कोढे 16, मं जो णं इच्छति देवाणुप्पिया ! विजो वा विजपुत्तो वा जाणुरो