SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ . 414] : [ श्रीमदागमसुधासिन्धुः चतुर्थी विभागः / // अथ चतुर्थसंवर-ब्रह्मचर्याख्यं नवममध्ययनम् // . जंबू ! एत्तो य बंभचेरं उत्तम-तव-नियम-णाण-दसण चरित्त-सम्मत्तविणयमूलं, संयम-नियम-गुणप्पहाणजुत्तं, हिमवंत-महंत-नेयमंतं, पसत्थ-गंभीरथिमितमझ (मज्झत्थ.) अजव-साहुजणाचरितं (-त.) मोक्खमग्गं विसुद्धसिद्धिगति-निलयं, सासय(-मन्बावाह.) मपुणब्भवं, पसत्यं, सोमं, सुभं, सिव(मयल)मक्खयकर, जतिवर-सारक्खितं सुचरियं, सुसाहियं, नवरि मुणिवरेहिं महापुरिस-धीर-सूर-धम्मिय-धितिमंताण य सया विसुद्धं सबभव-जणाणुचिन, निस्संकियं, निब्भय, नित्तुसं, निरायासं, निरुवलेवे, निव्वुतिघरं, नियमनिप्पकंपं, तव-संजम-मूल-दलियणेम्मं, पंचमहब्बयसुरक्खियं, समितिगुत्तिगुत्तं, झाण वर-कवाड-सुकय-रक्खण-मज्झप्पदिनफलिहं, सन्नद्ध-बद्धोच्छइय-दुग्गइपह, सुगतिपहदेसगं च लोगुत्तम, च वयवयविणं पउमसर-तलाग-पालिभूयं, महासगड-अरग-तुबभूयं, महाविडिमरुक्ख-क्खंधभूयं, महानगर-पागार-कवाड-फलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्ध-णेग गुण-संपिणद्धं 1 / जमि य भग्गमि होइ सहसा सव्वं संभग्गमहिय-मथिय-चुन्निय-कुसल्लिय-पब्धयपडिय--खंडिय-परिसडिय-विणासियं विणय-सील-तव-नियम-गुणसमूह 2 / तं बंभं भगवंतं गहगण-नक्खत्ततारगाणं वा जहा उडुपत्ती 1, मणि-मुत्त-सिलप्पवाल-रत्तरयणागराणं च जहा समुद्दो 2, वेरुलियो चेव जहा मणीणं 3, जहा मउडो चेव भूसणाणं 4, वत्थाणं चेव खोमजुयलं 5, अरविंदं चेव पुप्फजेटुं 6, गोसीसं चेव चंदणाणं 7, हिमवंतो चेव श्रोसहीणं 8, सीतोदा चेव निन्नगाणं 1, उदहीसु जहा सयंभुरमणो 10, स्यगवर चेव मंडलिकपब्बयाणं 11, पवरो एरावण इव कुजराणं 12, सीहोच जहा मिगाणं 13, पवरो पत्रकाणं चेव वेणुदेवे 14, धरणो जह पराणगइंदराया 15, कापाणं चेव बंभलोए 16, सभासु य जहा भवे सुहम्मा 17, ठितिसु लवसत्तमव्व पवरा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy