________________ श्रीमत्प्ररनव्याकरणदशाश-पत्रम् / अध्ययन ) [115 सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिरहेउं जे हणि हणि उग्गहं अणुनविय गेगिहयव्वं एवं उग्गह-समिति-जोगेण भावितो भवति अंतरप्पा निच्चं अहिकरण करण-कारावण-पावकम्म-विरते दत्त-मणुनायश्रोग्गहरुती 1 / ततीयं पीढ-फलग-सेजा-संथारगट्टयाए रुखो न छिदियब्वो न छेदणेण भेयणेण सेजा कारेयव्वा जस्सेव उवस्सते वसेज सेज्जं तत्थेव गवेसेजा, न य विसमं समं करेजा, न निवाय-पवाय-उस्सुगत्तं न डंसमप्सगेसु खुभियन्वं अग्गी धूमो न कायवो, एवं संजमबहुले संवरबहुले संवुडबहुले समांहिबहुले धीरे कारण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज धम्म, एवं सेजासमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहि. करण-करण-कारावण-पावकम्मविरते दत्त-मणुनाय-उग्गहरुती 10 / चउत्थं साहारण-पिंडपात लाभे सति भोत्तव्वं संजएण समियं न सायसूपाहिक,न खद्धं, ण वेगितं, न तुरियं, न चवलं,न साहस,न यपरस्स पीलाकरसावज्ज तह भोत्तव्वं जह से ततियवयं न सीदति,साहारणपिंडपायलाभे सुहुमं अदिन्नादाण-विरमणवयनियमणं (वय-नियमवेरमणं) एवं साहारण-पिंडवायलाभे समितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरण-करण-कारावण-पावकम्मविरते दत्तमणुन्नायउग्गहरुती 11 / पंचमगं साहम्मिए विणश्रो पउंजियव्वो, उवकरणपारणासु विणो पउंजियव्यो, वायण-परियट्टणासु विणयो पउंजियव्यो, दाणगहणपुच्छणासु विणयो पउंजियव्वो, निक्खमण-पवेसणासु विणश्रो पउंजियव्वो, अन्नेसु य एवमादिसु बहुसु कारणसएसु विणयो पउंजियव्यो, विणश्रोवि तवो तवोवि धम्मो तम्हा विणश्रो पउंजियव्यो, गुरुसु साहूसु तवस्सीसु य, विणश्रो पउंजियव्वो ए विणतेण भावियो भवइ अंतरप्पा णिच अधिकरणकरण-कारावण-पावकम्मविरते दत्तमणुनायउग्गहरुइ 12 / एवमिणं संवरस्स दारं सम्म संचरियं होइ सुपणिहियं एवं जाव बाघवियं सुदेसितं पसत्थं 13 / / सू० 26 // तवियं संवरदारं समत्तं तिबेमि // 3 // // इति अष्टममध्ययनम् // 8 //