________________ : "11. . [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः नयणवयणो सूरो सचजवसंपन्नो 7 / चउत्थं न भाइयव्वं भीतं खु भया श्रति लहुयं भीतो अबितिजयो मणूलो भीतो भूतेहि धिप्पइ भीतो अन्नंपिड भेसेजा, भीतो तवसजमंपिहु मुएजा, भीती य भरं न नित्थरेजा, सप्पुरिसनिसेवियं च मग्गं भीतो न समत्थो अणुचरिउं, तस्हा न भातियव्वं, भयस्स वा वाहिस्त वा रोगस्स वा जराए वा मच्चुस्स वा एगस्म वा (अन्नस्स वा) एवमादियस्स एवं धेज्जेण भावियो भवति अंतरप्पा संजयकर-चरण-नयण-वयणो सूरो सच्चजवसंपन्नो 8 | पंचमकं हासं न सेवियव्वं अलियाई असंतकाई जति हासइत्ता परपरिभवकारणं च हास, परपरिवायप्पियं च हासं, परपीलाकारगं च हासं, भेदविमुत्तिकारकं च हासं, अन्नोन्नजणियं च होज हासं, अन्नोन्नगमणं च होज ममं अन्नोन्नगमणं च होज कम्मं कंदप्पाभियोगगमणं च होज हासं, श्रासुरियं किव्विसत्तणं च जणेज हासं, तम्हा हासं न सेवियब्वं, एवं मोणेण भावित्रो भवइ अंतरप्पा संजय-करचरण-नयणवयणो सूरो सच्चजवसंपन्नो 1 / एवमिणं संवरस्स दार सम्म संचरियं होइ सुप्पणिहियं इमेहिं पंचहिंवि कारणेहिं मणवयणकाय-परिरक्खिएहि निच अामरणंतं च एस जोगो णेयवो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सबजिगमणुनायो 10 / एवं बितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं श्राणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आपवितं सुदेसियं पसत्थं वितियं संवरदारं समत्तं तिबेमि 2, 11 // सू० 25 // // इति सप्तममध्ययनम् // 7 //