SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीमत्प्रश्नव्याकरणदशाङ्ग-सूत्रम् / अध्ययन 7 ] पद : [ 109 भावणायो 1 / वितियस्स वयस्स अलियवयणस्स वेरमण-परिरक्खणट्टयाए पढमं सोऊण संवरटुं परमटुं सुद्धं जाणिउण न वेगियं, न तुरियं, न चवलं, न कडुर्य, न फरसं, न साहसं, न य परस्स पीलाकरं सावज्जं, सर्च च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्यं 2 / एवं अणुवीति-समिति-जोगेण भावियो भवति अंतरप्पा संजय-कर-चरण-नयण-वयणो सूरो सचजव-संपुनो 3 / बितियं कोहो ण सेवियत्वो, कुद्धो चंडिकिणो मणूसो अलियं भणेज, पिसुणं भाणेज, फरुसं भोज, अलियं पिसुणं फरसं भोज, कलहं करेजा, वेरं करेजा, विकह करेजा, कलह वेरं विकह करेजा, सच्च हणेज, सीलं हणेज, विणयं हणेज, सच सीलं विणयं हणेज, वेसो हवेज, वत्थु भवेज, गम्मो भवेज, वेसो वत्थु गम्मो भवेज, एयं अन्नं व एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियवो 4 / एवं खंतीइ भावियो भवति अंतरप्पा संजयकरचरणनयणक्यणो सूरो सच्चजवसंपन्नो 5 / ततियं लोभो न सेवियवो लुद्धो लोलो भोज लियं, खेत्तस्स व वत्थुस्स व कतेण 1 लुद्धो लोलो भणेज अलियं, कित्तीए लोभस्स व 'कएण 2 लुद्धो लोलो भणेज अलियं, रिद्धीय व सोक्खस्स व कएण 3 लुद्धो लोलो भोज अलियं; भत्तस्सव पाणस्स व करण 4 लुद्धो लोलो भगोज अलियं, पीढस्स व फलगरस व कएण 5 लुद्धो लोलो भणेज अलियं, सेजाए व संथारकस्स व कएण 6 लुद्धो लोलो भणेज श्रलियं, वत्थस्स व पत्तस्स व कएण 7 लुद्धो लोलो भणेज श्रलियं, कंबलस्त व पायपुंछणस्स व कएण 8 लुद्धो लोलो भणेज अलियं, सीसस्स व सिस्सीणीए व करण 1 लुद्धो लोलो भणेज अलियं, अन्नेसु य एवमादिसु बहुसु कारणसतेसु लुद्धो लोलो भणेज अलियं 6 / तम्हा लोभो न सेवियव्यो, एवं मुत्तीय भावियो भवति अंतरप्पा संजय-करचरण
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy