________________ अगिद्ध, अगदिए, अचवचवं अ वग [ श्रीमदागमसुभासिन्धुः / चतुर्थो विभागा च अप्पमत्तो, पुणरवि श्रणेसणाते पयतो, पडिक्कमित्ता पसंते श्रासीणसुहनिसन्ने मुहुत्तमेत्तं च माणसुहजोग-नाण-सन्माय-गोवियमाणे, धम्ममणे, अविमणे, सुहमणे, अविग्गहमणे, समाहियमणे, सद्धा-संवेग-निजरमणे, पवतण-वच्छल-भावियमणे उद्धे ऊण य पहट्टतुट्टे जहारायणियं निमंतइत्ता य साहवे भावो य विइराणे य गुरुजणेणं उपविढे संपमजिऊण ससीसं कायं तहा करतलं अमुच्छिते, अगिद्धे, श्रगढिए, अगरहिते, अणभोववरणे श्रणाइले, अलुद्धे, अणुतट्टिते, असुरसरं अचवचवं श्रदुतमविलंबियं अपरिसाडिं पालोयभायणे जयं फ्य(जयमप्पम)त्तेण (जयमप्पमत्तेण) ववगय. संजोग-मणिंगालं च विगयधूमं अक्खोवंजण-वणाणुलेवण-भूयं संजम-जायामाया निमित्तं संजम-भार-वहणट्ठयाए भुजेजा (भोत्तव्वं) पाण-धारणट्टयाए संजएण समियं एवं श्राहार-समिति-जोगेणं भावियो भवति अंतरप्पा असबल-मसंकिलिट्ठ-निव्वण-चरित्त-भावणाए अहिंसए संजए सुसाहू, 4 / पंचमं श्रादान-निक्खेवण-समिई पीढ-फलग-सिज्जा-संथारग-वत्थ-पत्त-कंबलदंडग-रयहरण-चोलपट्टग-मुहपोत्तिग-पायपुञ्छणादी वा एयपि संजमस्स उववूहणट्ठयाए, वातातव-दंस-मसग-सीय-परिरक्खणट्ठयाए, उवगरणं रागदोसरहितं परिहरितव्वं, संजयेण निच्चं पडिलेहण-पष्फोडण-पमजणाए अहो य रायो य अप्पमत्तेण होइ सययं, निक्खियव्वं, च गिरिहयव्वं च भायणभंडोवहि-उवगरणं, एवं श्रायाण-भंडनिक्खेवणा-समितिजोगेण भावियो भवति अंतरप्पा असबल-मसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संजते सुसाहू 5 / एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहिं वि कारणेहिं मण-वयण-काय-परिरक्खिएहिं, णिच्चं अामरणंतं च एस जोगो णेयब्यो, धितिमया मतिमपा अणासवो अकलुसो अच्छिद्दो श्रपरिस्सावी असंकिलिट्ठो सुद्धो सधजिणमणुन्नातो, एवं पदमं संवरदारं फासियं पालियं सोहियं तिरियं किट्टियं श्राराहियं श्राणाते अणुपालियं