________________ 37. ] [श्रीमदागमसुधासिन्धुः / चतुर्थो विनागर मलया चुचुया य चूलिया य कोंकणगा-(कणग-सेय)-मेत-पराहव-मालव-महुरश्राभासिय-अणक्ख-चीण-लासिय-खस-खासिया नेट्ठर-मरहट्ठ(मुढ)-मुट्ठियश्रारख-डोबिलग-कुहण-केकय-हूण-रोमग-रुरु-मस्या चिलायविसयवासी य पावमतिणो, जलयर-थलयर-सणप्फतोरग-खहचर-संडासतोंड-जीवोवग्यायजीवी सराणी य श्रसणिणणो पजत्ता असुभलेस्सपरिणामे एते अण्णे य एवमादी करेंति पाणाइवायकरणां, पावा पावाभिगमा पावरुई (पावमइ) पाणवहकयरती पाणवहरूवाणुढाणा पाणवहकहासु अभिरमंता तुट्ठा. पावं करेत्तु होति य बहुप्पगारं 2 / तस्स य पावस्स फलविवागं अयाणमाणा वड्टंति महन्भयं अविस्सामवेयणं दीहकाल-बहुदुक्खसंकडं नरयतिरिक्खजोणिं, इयो श्राउक्खए चुया असुभकम्मबहुला उववज्जंति नरएसु हुलियं महालएसु 3 / वयरामय-कुड्ड-रुद्द-निस्संधि-दारविरहियनिम्मदव-भूमितल-खरामरिस-विसम-गिरयघरचारएसुमहोसिण-सयोपतत्तदुग्गंध-विस्स-उव्वेयजणगेसु बीभच्छदरिसणिज्जेसु य निच्च हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियार-बाहिरोगजरापीलिएसु अतीव निच्चंधयार-तिमिस्सेसु पतिभएसु ववगयगह-चंद-सूरणक्खत्त-जोइसेसु मेय-वसा-मंसपडल-पोच्चड-पूय-रुहिरुकिराण-विलीण-चिकणरसियावावराण-कुहिय-चिक्खल्लकद्दमेसु कुकूलानल-पलित्तजालमुम्मुर-असिक्खुरकरवत्तधारासु निसियविच्छुय-डंकनिवातोवम-फरिसथतिदुस्सहेसु य अत्ताणा असरणा कडयदुक्ख-परितावणेसु अणुबद्ध-निरंतरवेयणेसु जमपुरिससंकुलेसु 4 / तत्थ य अन्तोमुहुत्तलद्धि-भवपच्चएणं निव्वतेंति उ ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अद्विराहारुणह-रोमवजियं असुभगन्ध दुक्खविसहं (असुभगं दुक्खविसह), तत्तो य पन्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति वेदणं असुहाए वेयणाए उजल-बलवि(ति)उल-उकड(कक्खड)-खरफरुसपयंड-घोरबीहणगदारुणाए, किं ते? 5 / कंदुमहाकुभिए-पयण-पउलया-तवग-तलण-भट्ठभ