SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीमदनुत्तरोपपातिकदशाङ्ग-सूत्रम् - द्वितीय वर्ग: ] णगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिग्गतो धम्मकहा राया पडिगयो परिसा पडिगता, तते णं तस्स सुणक्खतस्स अन्नया कयाति पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स जहा खंदयस्स, बहू वासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवे उववराणे, तेत्तीसं सागरोवमाइं ठिती पराणत्ता, से णं भंते ! ततो देवलोगायो कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! महाविदेहे सिज्झिहिति 5 / बीयज्झयणं समत्तं / एवं सुणक्खत्तगमेणं सेसावि अट्ट भाणियव्वा, णवरं पाणुपुबीए दोन्नि रायगिहे दोनि साएए दोन्नि वाणियग्गामे नवमो हथिणपुरे दसमो रायगिहे 1 / नवराहं भदायो जणणीश्रो, नवराहवि बत्तीसश्रो दाश्रो, नवग्रहं निक्खमणं थावचापुत्तस्स सरिसं वेहल्लस्स पिया करेति, छम्मासा वेहल्लते, नव धरणे, सेसाणं बहू वासा, मासं संलेहणा सव्वट्ठसिद्धे, महाविदेहे सिझणा 2 / एवं खलु जंबू ! समणेणं भगवता महावीरेणं बाइगरेणं तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खु. दएण मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचकवट्टिणा अप्पडिहयवरनाणदसणधरेणं जिणेणं जाणएणं बुद्धणं बोहएणं मोक्केणं मोयएणं तिन्नेणं तारयेणं सिव-मयल-मरुय-मणंत-मक्खय-मव्वाबाह-मपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुतरोववाइयदसाणं तबस्स वग्गस्स अयमठे पन्नत्ते 3 // सूत्रं 6 // अणुत्तरोववाइयदसातो समत्तातो // अणुत्तरोववाइयदमाणामं सुत्तं नवममंगं समत्तं // अणुत्तरोववाइयदसाणं एगो सुयखंधो, तिरिण वग्गा, तिसु चेव दिवसेसु उदिसिज्जंति, तत्थ पढमे वग्गे दस उद्देसगा, बीए वग्गे तेरस उद्देसगा, सेसं जहा धम्मकहा णेयव्या // // इति श्री अनुत्तरोपपातिकदशाङ्ग-सूत्रं समाप्तम् // (ग्रन्थानं-१९२)
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy