SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 362] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः जागरमाणस्स इमेयारूवे अब्भत्थिते ५-एवं खलु अहं इमेणं अोरालेणं जहा खंदश्रो तहेव चिंता यापुच्छणं थेरेहिं सद्धिं विउलं दुरूहंति मासिया(ए) संलेहणा(ए) नवमास परियातो जाव कालमासे कालं किच्चा उड्ढ चंदिम जाव णव य गेविजविमाणपत्थडे उड्ड दूरं वीतीवतित्ता सवट्ठसिद्धे विमाणे देवत्ताए उववन्ने 1 / थेरा तहेव उयरंति जाव इमे से अायारभंडए, भंतेत्ति भगवं गोतमे तहत पुच्छति जहा खंदयस्स भगवं वागरेति जाव सबट्टसिद्धे विमाणे उववराणे 2 / धराणस्स णं भंते ! देवस्स केवतियं कालं ठिती पराणत्ता ?, गोतमा ! तेत्तीसं सागरोवमाई ठिती पन्नत्ता / से णं भंते ! ततो देवलोगायो कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति 5, 3 / तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयमठे पन्नत्ते 4 // सूत्रं 5 // परमं अन्झयणं समत्तं // जति णं भते ! उक्खेवश्रो, एवं खलु जंबू ! ते णं काले णं ते णं समए णं कागंदीए णगरीए (काकंदी नगरी) जियसत्तू राया तत्थ णं भदाणमं सत्थवाही परिखसति अड्डा जाव अपरिभूत्रा 1 / तीसे णं भदाए सस्थवाहीए पुत्ते सुणखत्ते णामं दारए होत्था, अहीण जाव सुरूवे, पंचधातिपरिक्खित्ते जहा धरांणो तहा बत्तीस दायो जाव उप्पिं पासायवडेंसए विहरति 2 / ते णं काले णं 2 सामी समोसढे समोसरणं जहा धन्नो तहा सुणक्खत्तेऽवि णिग्गते जहा थावच्चापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी 3 / तते णं से सुणक्खत्ते अणगारे जं चेव दिवसं समणस्स भगवतो महावीरस्स अंतिते मुडे जाव पब्बतिते तं चेवं दिवसं अभिग्गहं तहेव जाव विलमिव श्राहारेति, संजमेणं (संजमिणां) जाब विहरति, बहिया जणवयविहारं विहरति एकारस अंगाई अहिजति संजमेणं तवसा अप्पाणं भावेमाणे विहरति 4 / तते णं से सुणक्खत्ते श्रोरालेणं जहा खंदतो, तेणं कालेणं 2 रायगिहे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy