________________ 338 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः गुणसिलए चेतिते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 अंजुणएणं मालागारेणं सद्धिं समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति, तते णं समणे भगवं महावीरे सुदंसणस्स समणोपासगस्स अज्जुणयस्स मालागारस्स तीसे य धम्मकहा, सुदंसणे पडिगते 10 / तए णं से अज्जुणते समणस्त भगवत्रो महावीरस्स अंतिए धम्मं सोचा हट्टतुट जाव हियया करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासि-सदहामि णं भंते ! णिग्गंधं पावयणं जाव अब्भुठेमि, ग्रहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से अज्जुणते मालागारे उत्तरपुरस्थिमं दिसीभागं अवकमति 2 सयमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति 11 / तते णं से अज्जुणते अणगारे जं चेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महावीरं वंदति 2 इमं एयारूवं अभिग्गहं उग्गिएहति-कप्पइ मे जावजीवाते छठंछठेणं अनिक्खत्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तएत्तिकंटु, अयमेयारूवं अभिग्गहं योगेगहति 2 जावजीवाए जाव विहरति, तले णं से अज्जुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोंयमसामी जाव अडति, तते णं तं अज्जुणयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीयो य पुरिसा य डहरा य महला य जुवाणा य एवं वदासी-इमेणं मे पितामारते इमे श मे मातामारिते भायामारते भगिणीमारते भजामारते पुत्तमारते धूयामारते सुराहामारते, इमेण मे अन्नतरे सयणसंबंधिपरियणे मारिएतिकट्टु अप्पेगतिया अकोसंति अप्पेगतिया हीलंति निदंति खिसंति गरिहंति तज्जेंति तालेति 12 / तते णं से अज्जुणते अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य ातो(को)सेन्जमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खति अहियासेति सम्म सहमाणे खममाणे